________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा०
शत्रुजय निजांसेऽसौ । याहि दूत निजं विभुं ॥ राज्यजीवितलानाय । प्रेषयेत्यवदत्पुनः ॥ ७ ।। त-
Ya सीमवासिनो लोकाः । सर्वेऽस्मिन्ननुरागिणः ॥ स्वजीवितप्रदानेना-पीति किल तच्चूियः ॥२५॥ ॥ ॥ त्वरेण विशेषण । प्रोत्सहते रणाय ते ॥ स्वस्वामिशक्तिसंनूत-गुणा एव हि
तादृशाः ॥ ४ ॥
इत्युक्तिनाजि नूमीवु-र्दूते प्राह सहेलया॥ कनीयान मम तादृदो । रिपुकदाग्निरस्ति हि ॥ ५० ॥ विरोध बंधुना नाहं । करिष्ये रणकर्कशं ॥ स्वबंधुः प्राप्यते कुत्र । सर्वदेशावगाहने || ५१ ॥ संपदो राज्यमखिलं । प्राप्यते सर्वतो नरैः ॥ स्वसोदरो विना जाग्यं । लन्यते न हि कुत्रचित् ॥ ५॥ वृथा वितं विना दानं । विना चक्षुरिवाननं ।। वृथा राज्यं विनामात्यं । विश्व बंधुं विना वृथा ॥५३॥ तइनं निधनं जाने । तजीवितमजीवितं ॥ यत्र बंधूपकाराय । यन्नात्राणदेतवे ॥ ५५ ॥ स पतिः पतितस्तन्न । राजतेजोऽपि राजते ॥ यत्र गोत्र- विघातोत्या । लक्ष्मीलसति मंदिरे ॥५५॥ निःशवोऽयमनूलेका । हसंतु यदि मामिति ॥ न योत्स्ये बंधुना सार्धं । तथाप्येष कनीयसा आक्षा श्रुत्वेत्यवोचत्सेनानी । सुषेणो निजगईणा
॥५॥
For Private And Personal use only