________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११५ ॥
www.kobatirth.org
श्रानर्चुर्विविधैः पुष्पै-रेते कात्रं हि दैवतं ॥ ५१ ॥ श्रस्याग्रैर्नादयामासुर्नूपा नृत्तपुरस्सरं ॥ तेऽय मंगलतूर्याएया-रंजानिव जयश्रियां ॥ ५२ ॥ तेषां पुरोऽकतै रत्नै - रलिखन्नष्टमंगलीं ॥ श्रियः कृष्टुमष्ट दिग्य-स्तेषां च प्रतिनूः खलु ॥ ५३ ॥ सैन्ययोरपि वोराणां । प्रातर्यु-शनिsifari || त्रियामा शतयामेव । दुध्या साजवत्तदा ॥ ५४ ॥ कदा प्रत्यूषकालः स्यादित्युत्थाय पुनः पुनः ॥ अपश्यन् शीतमहसं । तेऽस्ताचलपदानुगं ॥ एए ॥ ज्ञात्वा मनांसि वीराणां । कांही सत्वरं । दृष्टयोस्तदनुयायिन्यो- निंश जीतेव नाययौ ॥ ५६ ॥
अश्रारुरोह चंमांशु - रुदयाचलभूमिकां || आर्थयोर्युद्धसंरंजं । दिदृक्षुरिव सत्वरं ॥ ५७ ॥ दशानामथ लक्षाणां । निःस्वनानां स्वनैर्दृहैः ॥ निःस्वना इव निश्चेष्टा । इवाभूवन् दिशां गजाः ॥ ५८ ॥ अष्टादशापि लक्षाच । नदद्नयो जयं ॥ विदधुर्विधुमातंग - रविवाजिषु नारताः ॥ एए ॥ सैन्ये श्रोत्नरतेशस्य । लकाः षोमश सर्वतः ॥ नदेति रणतूर्याणि । वैरिप्राणहराएयः ॥ ६१ ॥ कोलाहलैः कालानां । कोलरामपि सोऽक्वत् || मेरीलामपि नांकार - र्व्यदीर्यत भुवस्तलं ॥ ६२ ॥ निःश्वानप्रति निर्घोषे - स्तारामंमलमन्त्रसत् ॥ वीराणां
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहा०
॥ १५ ॥