________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥३५॥
www.kobatirth.org
वाद्यमानेषु वाद्येषु । सपुष्पेषु केषुचित् ।। गायत्सूचैश्च नृत्यत्सु । चितास्वंगानि चपुः ॥ ० ॥ अनिवायुकुमारा झकू । ततस्तानि वपूंष्यथ ॥ ज्वालयामासुरंजोदा-श्वा स्प्रिशेषाण्यधारयन् ॥ ५१ ॥ दंतास्थीनि सुराः सर्वे - उप्यचितुं स्वस्वसंसदि || जगृहुस्ते यथायोग्यं । परेषां च विनोरपि ॥ ५२ ॥ मार्गतः श्रावका देवै - दत्तकुंमयाग्नयः ॥ ततः प्रनृत्यस्ते । ब्राह्मणा अग्निहोत्रणः ॥ ५३ ॥ कैश्चित्तन्नस् संप्राप्य । वंदितं क्तितो नरैः ॥ क्रमात्ते तापसा जाता । जस्मभूषितविग्रहाः ॥ ५४ ॥ अथ तत्र चितास्थाने । कृत्वा स्तूपत्रयं महत् ॥ द्वीपे नंदीश्वरे चक्रु-रष्ट्राह्नीं वासवा मुदा ॥ ५५ ॥ ततः स्वस्वपदं प्राप्य । स्मरंतो हृदये जिनं ॥ विनोरस्थीनि चानर्चुः । सुराः प्रत्यूहशांतये ॥ ५६ ॥ इतश्च भरतस्त्र | चितासन्नमहीतले || अकारयहई किना । प्रासादं जगदीशितुः || ५ || गव्यूतित्रयमुचस्य | योजनायामशालिनः ॥ चत्वारि तस्य चैत्यस्य । द्वाराण्यासन् सुतोरणैः ॥ ५८ ॥ स्वर्गमंnviकाशा | मंगपास्तत्पुरोऽभवन् । ततः पीठिका देव- वैदिका वेदिकास्तथा ॥ || ५ || नित्यार्दत्प्रतिमा रत्न- मय्योऽप्यसन सुपीठिकाः ॥ प्रातिहार्याष्टकश्लिष्टा श्वतस्रो
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ ३५५॥