________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २२ ॥
www.kobatirth.org
सर्वातिशयजासुरं ॥ १८ ॥ सुप्रसन्नं प्रजापूरैः । प्लावयंतं जगत्रयं ॥ मध्यस्थदृदृष्टजनं । त्रैलोक्यैश्वर्यसुंदरं ॥ १५ ॥ सर्वसत्वहितं दिव्य- प्रज्ञावप्रथिमावृतं ॥ जिनं दृष्ट्वा सुराः सर्वे । दमा पुर्वचोऽतिगां ॥ २० ॥ त्रिविशेषकं ॥ शिरांस्यधूनयन् केचित् । केचन न्युवनान्यपि ॥ विजोरुत्तारयामासु - स्तुष्टुवुः केऽपि नाकिनः ॥ २१ ॥
इतः सुराप्रदेशाधि-नायो गाधिनृपांगजः ॥ यादवो गिरिदुर्गेशो । रिपुमल्लोऽभ्युपागमत् ॥ २२ ॥ इत्थं समग्रलोकेषु । नित्रसेषु यथास्थिति ॥ विनोर्वचनपीयूष - पिपासुश्रवणेsar || १३ || सौधर्मैः स्फुरनक्ति - ईर्षाश्रुच्छुरितांवकः || रोमांचकंचुकं विचत् । स्तोतुमेवं प्रचक्रमे ॥ २४ ॥ ॥ जय स्वामिनू जिनाधीश । जय देव जगत्प्रभो ॥ जय त्रैलोक्य तिलक | जय संसारतारण || २५ || देवाधिदेव पूजाई । जय कारुण्यसागर ॥ शरलागत संसारि - शरण्य करुणाकर || २६ || जय जंगमकल्पशे । जयाईत्परमेश्वर || परमेटिनजयानंत- जयाव्यक्त निरंजन ॥ २७ ॥ जय सिद्ध स्वयंबुद्ध । सर्वतत्वांबुधे जय ॥ जय सर्वसुखागार | जय नाथ महेश्वर || २८ ॥ त्वमनादिरनतस्त्वं । त्वमव्यक्तस्वरूपताक् ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा
॥ २२ ॥