________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
#| ?? ||
www.kobatirth.org
प्र
स्तत्ववित् ॥ ७ ॥ व्यंतरा विभुरूपाणि । व्यधुर्दिक्षु परास्वपि ॥ यने तैश्च तत्साम्यं । प्रज्ञावः प्रभुनूरयं ॥ ८ ॥ श्रागत्य पूर्वहारेण । रत्नप्राकारमध्यगं ॥ प्रदक्षिणीकृत्य विभुं । नत्वानुत्वा च भक्तितः ॥ ए ॥ दिश्याय्यां न्यवित | साधवः स्वामिसंमुखाः ॥ नः स्वगिस्त्रियस्तस्थुः । साध्व्यस्तासां च पृष्टतः ॥ १० ॥ ॥ प्रविश्य दक्षिणद्वारा । नाथं नarrafort || नैत्यां नवनज्योति-यंतराणां स्त्रियः क्रमात् ॥ ११ ॥ प्रत्यकद्वारा प्रविश्या । ज्योतिर्भवनव्यंतराः || वायव्यां दिशि नत्वाथ । नाथं ते समुपाविशन् ॥ १२ ॥ समागत्यो नरद्वारा । नमस्कृत जिनांत्रयः || वैमानिका नरा नार्य । ऐशान्यामवतस्थिरे ||१३|| द्वितीयवप्रमध्यस्था । मृगसिंहाश्वसैरिनाः ॥ जिनालोकनमाहात्म्या - त्रिषेदुर्गतमत्सराः ॥ ॥ १४ ॥ देवासुरमनुष्याणां । वाहनान्यपि भूरिशः ॥ प्रांतवप्रस्थितान्यासन् । क्रमोऽयं जगवन्मते || १५ || अपरेऽपि यथास्थानं । सिद्धगंधर्वकिन्नराः । अनूवन् विभुवाक्यैक - पीयू पातुमुद्यताः ॥ १६ ॥ ययोजनमिते सम-वसरणेऽपि कोटिशः ॥ मांति मत्त्र्योरगसुराः । स प्रजावो विजुप्रसूः ॥ १७ ॥ तत्र सिंहासनासीनं । उत्रत्रयविराजितं । चामरैर्वीज्यमानं च ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ २१ ॥