________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंज
॥ २० ॥
www.kobatirth.org
वत् || ७ || त्रत्रयं त्रिभुवन - प्रभुत्वप्रश्रिमानुगं || सिंहासनोपरि दधुः । सुराः समक्तिजासुराः || ८ || सहस्रयोजनोत्सेधो । धर्मध्वजः पटस्फुटः || शिवारोहण निःश्रेणि-रिवारोचत कांचनः || ९ || प्रतिवमं प्रतिहारं । तुंबरूप्रमुखाः सुराः ॥ दंमिनोऽय प्रतिदाराः । स्फारशृंगारिणोऽनवन || २०० ॥
एवं विधाय समवसरणं शरणं श्रियः ॥ व्यंतरेंज्ञः पुनः सर्वै । शेषं कर्म न्यवर्त्तयन् ॥ ॥ १ ॥ सुरसंचारितस्वर्ण - पद्मदत्तपदांबुजः ॥ नवतत्वेश्वरो दाता । निधीनामपि तावतां ॥ ॥ २ ॥ स्तूयमानोऽर्थिनिर्वाक्यै - चिंत्यमानः स्वमानसैः ॥ श्रवणैः श्रूयमानश्च । वीक्ष्यमाmissोटिनिः ॥ ३ ॥ जगतो जीवितमिव । सर्वस्वमित्र धर्मिणां ॥ पूर्वधारेण समव-सरणं प्राविशत्प्रभुः ॥ ४ ॥ ॥
सधर्मचक्रिणस्तस्य । धर्मचक्रं पुरोऽभवत् । स्वर्णपद्मस्थितं पाप-तमोजास्कर मंगलं ॥ ॥ ५ ॥ चैत्यडुमः प्रनोः प्राप्य । कणादेव प्रदक्षिणां ॥ नवपल्लवपुष्पाढ्यो - ऽनवदात्तानिमानवत् ॥ ६ ॥ तीर्थाय नम इत्युचै- -रुञ्चरन धर्मचक्रनृत् ॥ पूर्वाशानिमुखः सिंहासनमध्या
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा
॥ २० ॥