________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १५ ॥
www.kobatirth.org
वैमानिक निकायेन । निर्मितः पूर्वमाननृत् ॥ ८६ ॥ दिव्यप्रभाव संपूर्णे - निर्मिता मलिननैः || विविधा कपिशीर्पालि- स्तदुपर्यशुननृशं ॥ 09 ॥ विश्व मणसंतप्तान् । प्राणिनः स्वेद || वीजयंत्यो वभुस्तत्र । वैजयंत्यो विचित्रजाः ॥ ८८ ॥ हिरण्यकिं किलीक्वा -क्वणिताशेषदिङ्मुखः ॥ व्यराजत रत्नमय - स्तत्रोपरि महाध्वजः ॥ ८ ॥ प्रतिवप्रं प्रनादीमै - रत्नैश्चत्वारि रेजिरे || द्वाराणि सत्कपाटानि । प्रवेशायेव संपदां ॥ ५० ॥ इंइनीलम लजातां - तोरणान्वीक्ष्य नाकिनः || तरुणानां हि वमाला - मदधुः श्मश्रुविभ्रमं । १ । स्फुर घटी धूम - नूमव्यापितदिङ्मुखाः ॥ प्रतिहारं महाशाला । नाशयंतस्तमो वभुः । एश प्रतिहारं व्यधुर्देवा । हेमपद्मालिमालिनीः || वापीः सहाजिरापूर्णाः । स्नानायादन्नमस्यतां ॥ ९३ ॥ श्रयद्वितीयवप्रांत - देवनंद दिवौकसः ॥ विदधुः प्रभुविश्रांति हेतुमीज्ञान दिङ्मुखे ॥ ए४ ॥ सप्तविंशति चापोचं । रत्नप्राकारमध्यगं ॥ मणिपीठं व्यधुर्देवा - स्तदंतश्चैत्यपादपं ॥ ॥ ५ ॥ पूर्ण समवसरण - मपि यस्य सुपायैः । गतातपनयासीन - सर्वलोकमनात् शु ॥ ए६ ॥ तदवस्तपनीयस्य । सिंहासनमनासत || सपादपीठं विष्टंनि-मणिनिनु बिंब
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ १५ ॥