________________
Shun Mahavir Jain Aradhana Kendre
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
माहार
शत्रुजय - वारि । सौरनोलासन्नासुरं ॥ ५ ॥ वनौ सलिलसंसिक्ता । नूमिः शत्रुजयोपरि ॥ वापा-
य पुण्यवृक्षस्य । श्रेयःफलकृतः किमु ॥ ७६॥ आयोजनं सुमनसां। श्रेणी जानुमितां सुराः ।॥१०॥ ॥ अकिरन पंचवर्णाम-धोवृतामुन्मुखीमिह ॥ ७७ ॥ वध्वा रत्नचयश्चित्रै-स्तां महीं जिन्न
वर्णकं ।। अवाकिरन व्यंतरेंश । निर्जर कुसुमोत्करं ॥ ७० ॥ कुटिमोपरि पुष्पाणि । तानि चित्राणि रेजिरे ॥ मदनेनेव शस्त्राणि । त्यक्तानीव पुरः प्रनोः ॥ ७ ॥ चतुर्दिक्षु व्यंतरेश -स्तोरणानरुणानिह ।। चक्रिरे यैर्दिङ्मुखानि । तरागाणि विनौ वभुः ॥ ७० ॥ रूप्यवप्रो बहिर्दीप्रो । भुवनेवैर्विनिर्ममे ॥ जगन्नाथशुन्नध्यान-निधानमिवमूर्तिमत् ॥ १ ॥ आयोजन महीं व्याप्य । स्थितः पिमा विधुप्रनः ॥ सविनांगैककरयुक्-त्रयस्त्रिंश इनुमितः ॥ २ ॥ धनुःपंचशतीमान । नञ्चत्वे कुंकलाकृतिः ॥ हिरण्यकपिशीलि-मालितः शुशुने स कौ ॥ ॥ ३ ॥ प्रितिषिशेष ॥ धनुःप्तासहस्रं तु । मुक्त्वा तस्यांतरावनीं । ज्योतिष्कविबुधाश्व- क्रुः । कांचनं वप्रमुत्तमं ॥ ३ ॥ प्राक्वप्रायतदीर्घस्य । तस्योपरि नृशं वभुः ॥ दीप्राणि कपिशीर्षाणि । चारुरत्रमयानि हि ॥ ५ ॥ रत्नशालस्त तस्यांत-विचित्रो रशिमवीचिन्तिः॥
॥१॥
For Private And Personal use only