________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
॥१७॥
हार्बुजयणः ॥६५॥ दुःकर्मसूदनी फुटा-दनी राजादनी ततः ॥ कशात्प्रदक्षिणीकृत्य । नेमुझेर सु-
रेश्वराः ॥ ६६ ॥ ततः कांश्चिन्मुनिवरान् । नानालब्धिमहानिधीन ॥ अष्टांगयोगनिपुणान् । महिमोदयमेथुरान् ॥६७॥ ध्यानाधीनात्मनः कांश्चि-कांश्चिन्मौनावलंविनः॥ वदतो धर्ममाहात्म्यं । कांश्चिजपपरान मुनीन् ॥ ६७ ।। व्यावयतश्च परान् । जपमालामणीगणान॥ मिथः कयाः प्रकुर्वाणान । कायोत्सर्गरतान् परान् ॥ ६ ॥ पद्मासनसमासीना-नदीनान - जनितांजलीन ॥ आदिदेवमुखांनोज-विलोकनपरान् परान ॥६५॥ तीसरश्मौ दत्तने
त्रान् । कांश्चित्पुस्तकसत्करान ॥ तप्यमानांस्तपः कश्चित् । तीर्थसेवां प्रकुर्वतः ॥ ७॥ कांश्चित्समग्रसिशंत-तत्वविद्याविशारदान ॥ श्वेतांबरधरानुग्र-परिषदसहान् परान् ॥ ३१॥ अंतरंगारिविजये । वीरान सत्वैकवत्सलान् ।। चतुर्दशोपकरणीं । प्रतिलेखयतः परान् ॥श! मूर्नानिव शमरसान । धर्मानिव वपुष्मतः ॥ परितो वीरनाथस्य । तत्र नेमुः सुरेश्वराः ॥ ॥ ७३ ।। अति कुसकं ।। अयो मिथः स्पईमाना । रत्नसारैः सुरेश्वराः॥ आरेनिरे सप्तवस-रणस्य रचनामिति ।। ७४ ॥ ससृजुः सुगंधि वायु-कुमारा वायुवीजनं ॥ ववृषुर्जलदा
For Private And Personal use only