________________
Sh
in Arkende
Acharya Sha Kalassaganan Gyanmandir
शत्रुजय क्रियं परिहार-विशुई च यथोक्तिमत् ॥ ५५ ॥ चारित्रेण विना ज्ञान-दर्शने पंगुवद् वृया॥ माहाए
MA वंध्यमंधवदप्येत-देतान्यां परिवर्जितं ॥ ५६ ॥ यत्सुधायुक् हेमघटः । सौरनं देनि यरं ॥शु ॥१६॥ यञ्च चंदनालेपो । मुज्ञयां यन्मणिस्थितिः ॥ ५॥ यत्पर्वणि महादानं । दाने यशासना
भुता ॥ शत्रुजये जिनध्यानं । तच्चारित्रयुतं मतं ॥ ५॥ ॥ मुनिवाएयेति संहृष्ट-स्तस्मादासाद्य सद्वतं ॥ धिा परिग्रहोन्मुक्त-स्तीर्थ प्राप प्रसन्नदृक् ।। एए ॥ आरुह्य शीलसनाहः । शैलं कंडुर्वतास्त्रनृत् ।। दयाखेटकसंयुक्तः। पापारि हतवान् रयात् ॥ ६ ॥ स मूतिमादिदेवस्य । दर्श दर्शमतृप्तिवान् ॥ निर्निमेषं सरोमांच-श्चक्षुर्व्यापारयद्रनं ॥ ३१ ॥ हर
शृंगाग्रनागेऽसौ । तप्यते ऽस्तपं तपः॥ क्षीणकर्माधुना ज्ञान-मवाप्स्यति शुनोदयः॥६॥ क्षेत्र महाविदेहाख्यं । गतोऽनूवमदं सुराः ॥ श्रीमत्सीमंधरस्वामि-मुखादऔषमित्यपि ॥ ॥ ६३ ॥ महापापोऽपि हि पुमान् । श्रीशत्रुजयसेवनात् ॥ विशुः सिझिनाग नावी । य- ॥१६॥ थायं कंडुलूपतिः॥ ६ ॥
अथान्येऽपि सुराः सर्वे । द्योतयंतोंबरं रुचा ॥ नंतुं जिनान् समाजग्मु-स्तुंगरंगतरंगि
For Private And Personal use only