________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रुजय
माहा
॥ २३॥
त्वामेव हि नमस्यति । सुरासुरनरेश्वराः ॥ श्ए । त्वया मन्यामहे धन्यं । जगदेतजगत्प- ते । नमस्तुभ्यमन्नेयाय । परतर्ककुहेतुनिः ॥ ३० ॥ त्वत्नः शिवसुखानंदं । स्पृहयेऽहं तदीश्वर ॥ तव माहात्म्यमतुलं । विबुधा अपि नो विदुः ॥ ३१ ॥ त्वयि देव परं ब्रह्म । प्रापैकं सर्वतत्ववित् ॥ नगवन् सर्वदा मुक्तिं । त्वदायत्तां ततो जगुः ।। ३२ ॥ जगर्नुमाप्तोऽसि । मानवं रूपमीश्वर ॥ अन्यथा वक्तृवंध्यासौ । सृष्टिरसृष्टिवनवेत् ॥ ३३ ॥ सर्वदेवेषु देवत्वं । त्वदशेनैव जायते ॥ परेऽपि वीतरागत्वे । मुक्तिमाहुर्यतो बुधाः ॥ ३५ ॥ निश्चयेन जगत्पूज्य-स्त्वमेव परमेश्वर ।। रागषोपरुहानां । तत्वतोऽनर्हणा मता ॥ ३५ ॥ नाग्यहीना न पश्यति । नवंतं त्वन्यदेववत् ॥ चिंतारत्नं न सुलनं । नवे व्यन्यरत्नवत् ॥ ३६ ॥ यथा त्वयि प्रत्नावहि-विश्वाश्चर्यकरी विनो॥ न तथान्येषु धिष्ण्यषु । कथं नानुप्रना नवेत् ॥ ॥३७॥ यत्र संचरसे नूनं । स्युन तत्रेतयः कितौ ॥ योजनानां शते साग्रे । महिमा मह- तामहो ॥ ३० ॥ ध्येयस्त्वमेव नगवन् । ज्योतीरूपो हि योगिनां ॥ अष्टकर्मविघातायाटांगयोगः कृतस्त्वया ॥ ३५ ॥ स्वामिनामपि यः स्वामी । गुरूणामपि यो गुरुः॥ देवाना
॥२३॥
For Private And Personal use only