________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजर
मपि यो देव-स्तस्मै तुभ्यं नमो नमः ॥४०॥ जले वा ज्वलने वापि। कांतारे शत्रु संकटे॥
माहा सिंहाहि रोगविपदि । त्वमेव शरणं मम ॥१॥
इति स्तुत्वा जिनाधीशं । सुराधीशः स्वन्नक्तितः ॥ निषसाद प्रनोर्वाचः । पातुं चातकवत्पयः॥ ४२ ॥ सर्वनापासमानार्याः । सर्वसत्वहितंकराः । सर्वातिशयसंपूर्णाः । सर्वतत्वैकसुंदराः ॥ ४२ ॥ यथार्यसुलगाः शांता । आयोजनमनुव्रताः॥ वाचस्त्रिजगतामीश। उच्चचार जगन्मुदे ॥ ४३ ॥ मम ।। मृगनानिर्यथा मंच-गुणेनानय॑तामिता ॥ कृतकोऽसौ है तथा कायो । धर्मेणोचमां व्रजेत् ॥ ४४ ॥ धातवः सप्त च मला । बहिरंतर्वसंति ये ॥ तेनाशुचिरय कायः। सर्वश्रेव निरर्थकः ॥ ४५ ॥ तेनाप्ययुर्मुढात्मा। प्रौढकर्मवशंगतः॥अजरामरमानित्वा-यश्रेचं संचरत्यहो ।। ४६ ॥ शस्त्रैर्नानाविधै स्तोयै-लनेन धिा विषैः ।। रिपुत्निाधिलिस्ती-कालमरणैरपि ॥४७॥ शीतोष्णादिन्निराघातै-जरयेष्टविपत्तितिः | |
॥ इत्यादितिर्महादोषैः । कायोऽयं क्लिश्यतेतरां ॥ ४० ॥ युग्मं ॥ इत्यंनूतमसारं दि । दे. - हमासाद्य दे जनाः ॥ जगत्सारं जगत्पूज्यं । धर्म कुरुत सत्वरं ॥ ४५ ॥ चिंतारत्नमनध्य
For Private And Personal use only