________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २५ ॥
www.kobatirth.org
चेत् । प्राप्यते काचसंचयैः ॥ रेणुना चेत् हिरण्यं चेत् । सुधाब्धिर्नीरबिंडुना ॥ ५० ॥ गृहेयदि साम्राज्यं । देदेन सुकृतं यदि || कस्तदा तन्न गृह्णीया तत्वातत्वविचारकः ॥ ए ॥ न माता न पिता भ्राता । न सुहृन्न च नूपतिः । कश्वित्राता विना धर्म । ततः सेव्यः स एव हि ॥ ५१ ॥ सर्माधिगमोपायै- रौचित्याचरणेन च ॥ सद्ज्ञानक्रियया जन्म | श्लाघ्यतामेति धीमतां ॥ ५२ ॥ धर्म एव जगन्नाथ- पदवीमर्हति स्फुटं ॥ यस्याज्ञानुगता लोकाः । नायकाः ॥ ५३ ॥ सेवनेन नृपादीनां । किं वृथात्मा विमंव्यते ॥ येन तत्रापिपत्वं । दत्तं तं धर्ममाश्रय ॥ ५४ ॥ न लभ्यते विना धर्मं । किंचित् शर्म विचारय ॥ एके सति दुःखानि । परे सोगजाजिनः || ५५ ॥
रागादीनां वशे नूया । मा कदापि यतस्त्वमी ॥ इवत्सौख्यं विधायाथ | पिंति नरकादिषु ॥ ५६ ॥ हिलो विषया एव । नापरे संति तर्कये ॥ श्ररंजरम्या यहूत्वा । ततः स स्वघातिनः ॥ ५७ ॥ तमोवने प्रसर्पति । सर्वतस्त्वनिवारिताः ॥ येषां सधर्ममार्त्तमो । न स्फुरत्यतितीव्ररुक् ॥ ५८ ॥ प्रमादपटलध्वस्त नावनेत्राः कुमार्गगाः ॥ पतंति नरकारण्ये ।
४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
1124 11