________________
S
AG a kere
Acharya Shin Kalassagar
Gyanmand
शत्रुजर
॥६॥
दुःखौघश्वापदाकुले ॥५॥ जानंतोऽपि न जानति । धर्ममाहात्म्यमुज्ज्वलं ॥ प्रत्यक्षमिष्ट- माहा लानेन । वितिचंशर्कदर्शनात् ॥ ६ ॥ प्रत्यदंपुण्यपापानां । फलमेतहिनाव्यते ॥ दिनदोपासुखःखाव-वोधस्वापनिदर्शनात् ॥ ६१ ॥ प्रनवंति न यत्क्षुज्ञ । रक्षःसिंहोरगादयः॥ स्फुटं धर्मस्य माहात्म्य-मेतत्स्फुरति सर्वतः ॥ ६२ ।। प्रमादः सर्वथा त्याज्यो । धर्मशेही महाबलः ॥ हते धर्मेऽय देहे स्यु-याधिवंधविपत्तयः ।। ६३ ।। इत्यं विचार्य चिनेन । पुण्यपापफलं स्फुटं ॥ पेन कल्याणसंसिदिः । स्यात्रजध्वं तमेव हि ॥ ६ ॥ एवं धर्मसुधास्यंदि । वचनं त्रिजगरोः॥ निपीय निन्नतं लोका। मुदमापुरखंमितां ॥६५॥ संतृप्ता इव पीयूषै-ज्योत्स्नया छुरिता इव ॥ निधानलब्धिसंपन्ना । श्व सन्यास्तदानवन ॥ ६६ ।। जगृहुः संयम केऽपि । सम्यक्त्वमपरे पुनः ॥ दधुनकलावं चा-परे सन्याः प्रमोदतः ॥६॥ सौधर्मेश सदोनिः । पुण्यकर्मणि नक्तिनाम् ॥ दृष्ट्वा शत्रुजयं तीर्थ-मागतिं तत्र च प्रनोः ॥३६॥ ॥ ६ ॥ श्रीयुगादिजिनस्याची । पूजितां त्रिजगजनैः ॥ राजादनी करवीरां । तदधः पाउके प्रत्नोः ॥६५॥ नदीः सरांति कुंमानि । पर्वतांश्चमहीरुहान् ॥ वनानि नगराण्युच्चैः।
For Private And Personal use only