________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३७ ॥
www.kobatirth.org
शिखराणि निरीक्ष्य च ॥ ६६ ॥ नमस्कृत्य जिनस्यांही । हर्वोत्कर्षवशंवदः ॥ पाणी च शेखरी कुर्वन् । लसज्ञेमांचकंचुकः ॥ ६१ ॥ जगाद जगतामीशं । सुधासोदरया गिरा । पदां ददायिन्या । प्रसत्तिगुणगर्जया ॥ ६८ ॥ पंचनिः कुलकं ॥ जगवन् जगदाधार । जगत्तीर्थं त्वमेव हि ॥ त्वयाधिष्टितमेतत्तु । विशेषाज्ञावि पावनं ॥ ६५ ॥ अत्र किं दीयते दानं । किं तपः तप्यते विनो । किं व्रतं च जपः कोऽत्र । सिध्यः का नवत्यपि ॥ ७० ॥ किं फलं प्राप्यते ध्येयं । किमत्र सुकृतं च किं ॥ कदायं पर्वतो जातः । किमर्थमिह का स्थितिः ॥ ७१ ॥ सोऽयं नवीनः प्रासादः । कृतिना केन कारितः ॥ इज्योत्स्नेव रुचिरा | प्रतिमा केन निर्मिता ॥ ७२ ॥ मनोः पुरः खऊवरौ । कौ सुरौ द्वारि संगतौ ॥ वामदहिएयोः पार्श्वे । के मूर्ती के परे सुराः ॥ ७३ ॥ राजादनी तथा कैषा । तदधः कस्य पाडुके ।। मयूरप्रतिमा कैषा । कोऽयं योऽत्र तिष्टति ॥ ७४ ॥ का देवी विलसत्यत्र । मुनयः केऽत्र संस्थिताः ॥ एताः काः का महानद्यः । कानि कानि वनानि च ॥ ७५ ॥ केडमी डुमासस्फलिनः । सरः कस्य मुनेरदः ॥ श्रपराण्यपि कुंमानि । कानि कानि जगद्गुरो ॥ ७६ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ २७ ॥