________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शाgजय
माहा
॥३२॥
कत ॥५१॥ स यावत्कौतुकाद्याति । तत्र तावत्तपस्विनः ॥ जटिनो नूतिलिप्तांगा-नालो- कत जितेंघियान् ॥ ५५ ॥ मूर्त्या शांतहृदो देह-तेजसानुतवैनवान् ॥ विलोक्य तानिंऽयशा-स्तदाचारं च पृष्टवान् ॥ ५३ ॥ जगुस्तेऽत्र वयं विद्या-धरा वैताद्ध्यवासिनः ।। केचिइत्यादिनिस्ता । रोगैः केचित् सुऽस्तरैः॥ ५५॥ तत्प्रतीकारमस्मानि-त्विा धरणपन्नगात् ॥ शत्रुजयांतिके चंशे-द्यानमेतविशिश्रये ॥५५॥ इमां नदी दोषरोम-हरां केत्रमिदं ।। पुनः॥ जजमाना वयं रोग-निर्मुक्ता स्मो महीपते ॥ ५६ ॥ वयं व्रतं कछ महा-कयोः प्राप्य चेदृशं । फलकंदाशिनोजक्या । स्मरामो जिनमादिमं ॥ ५७ ॥ अत्र समवसरणमष्टमस्य जिनेशितुः ॥ नाविनो नविता राजन् । विशेषात्नध्यं स्थिराः॥ ५॥स हृष्टचित्तस्तत् श्रुत्वा । व्यावृत्य ननु चक्रिणे ॥ तत्सर्वं कथयामास । प्रमनाः सोऽप्यजायत । ॥ एए । ज्ञात्वा तत्र च समव-सरणं चंझन्नस्य सः॥ अचीकरवईकिना । सप्रासादं पुरं महत् ॥ ६० ॥ तत्र तीर्थ प्रतिष्टाप्य । चक्री संघजनैः समं ॥ लिप्सुर्विशेषपुण्याया-चलवतकं प्रति ॥ ६१ ॥ ददृशुस्ते महाशैल-मथ रैवतमुनमं ॥ सुवर्णरत्नमाणिक्य-रोचिःकर्बु
For Private And Personal use only