________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३२६ ॥
www.kobatirth.org
रितांबरं ॥ ६२ ॥ इंइनीलमणिप्रोत – स्फटिकोपलरोचिषं ॥ धम्मिल्लमिव मल्लीज - कुसुमैर्भूमियोषितः || ६३ || मध्ये मध्ये हेमरेखं । सर्वनीलशिलामयं ॥ स्फुरद्विद्युविखं कृष्ण-मिव जीमूतमुन्नतं ॥ ६४ ॥ ॥
यत्र किन्नरवालेभ्यः । क्रीमप्रयो रत्नकंडुकाः ॥ दिवाप्युत्पतिताः केचिदधुः खे तारकभ्रमं ॥ ६५ ॥ नक्तमिंदुदृषच्छृंग - श्रवत्पीयूषकुख्यया ॥ प्रयत्नं यत्र विपिने । शाड्वलति द्रुमोत्कराः || ६६ || पंचवर्णमली रोचि - चित्रडुः पवनेरितः । यत्र निर्माति मायूर नृत्यत्रममुपे - युवां ॥ ६७ ॥ यः सर्वतो नीलमणि - शीलो मध्ये सितोपलः ॥ विस्फुरत्तारको जाति । ताशपथ इव क्वचित् ॥ ६८ ॥ नञ्चकांचनचूलाग्रः । परितो डुमवेष्टितः । रक्षामणिर्महीनार्या । इवोत्तुंगो रराज यः ॥ ६५ ॥ प्रतिभूः कस्य धर्मोऽस्ति । लक्ष्या देनोऽथ कस्य च ॥ दारियं रसकुंमानि । रटंति स्मेति यस्य च ॥ ७० ॥ सफलैः कदली वृक्षै-मकंदैर्ब-तोरणः ॥ विद्याधर प्रियागाने -रुत्सवी वास्ति यो नगः ॥ ७१ ॥ दिवा ज्वलत्सूर्यमणि- नक्तमौषधिदीपकैः ॥ अनंतलक्ष्म्यधिपति - रिव यः कदलीध्वजैः ॥ ७२ ॥ निजशृंगाग्रसंजाय - उदग्रमणिजालकैः ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ३३६ ॥