________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
हावंजय
मादा
॥३२
नंदिनं तीर्थरकायै । सुरमस्थापयद् दृढं ॥ ४ ॥ नामापि तस्य नांदीति । गिरेरासीत् प्र- सिभिमत् ॥ यो यः स्वामी नवेद्यत्र । तत्र तन्नाम जायते ॥ ४२ ॥ तिन्यो नमिपुथ्योऽय। चतुःषष्ठ्यंकसंमिताः ॥ शृंगेऽपरस्मिन् कनका-चर्चाद्यास्तस्थुरुद्यताः ॥ ३ ॥ कृष्णचैत्रचतुर्दश्या । निशीथे तत्र ताः समं ॥ ययुः स्वर्ग ततः ख्यातः । चर्चाख्यः स गिरिर्महान् ॥ ॥४४॥ आदिदेवपदांनोज-नक्तानां तत्र संस्थिताः॥ समीहितं प्रयचंति । विघ्नौघं ता हरंत्यपि ॥ ४५ ॥ ततो विततशाखाग्र-रु-शर्ककिरणवजं ॥ चंशेद्यानं समासेदु-र्वारुण्यां दिशि यात्रिकाः ॥४६॥ मनायास विश्रांत-किन्नरीगीतऊकृतीः॥ लोकंपणा वने तत्र । शुश्रवेऽहंदगणाश्रयाः॥७॥ फलैरविरलैः स्वा-कस्तत्र जलैर्जनाः॥ तस्थुः सुखं मनायाविश्रांतिविगतश्रमाः॥४॥ तत्र ब्राह्मीनदीहृद्य-हृदकल्लोललालिते ॥ सैकते संघलोकानां। चित्तमाप मुदं तदा ॥ ४ ॥ - ततस्तनचारुत्व-वीक्षणाकृष्टमानसः॥ सवयोनिः कुमारैस्तैः। समं सोमयशा ययौ ॥ ॥ इदं रम्यमिदं रम्य-मित्याकुलमनाः स च ॥ वजन ब्राह्मीनदीरोध-स्युदजोत्करमै
॥३२॥
For Private And Personal use only