________________
Saha n
a Kenda
Acharya Shankalassagansen Gyanmandie
शत्रुजय
माहाण
॥६६॥
लोहनाराचै-गर्जतो गुणनिःस्वनैः ॥ अर्जुनस्यांबुदस्येवा-शुषहरिजवासकः ॥ १० ॥ विद- स्तोऽस्तबलः शत्रु-रन्यमित्रीणतां व्रजन ॥ सहसैत्य नमन्पार्थ-ममुचनृतराष्ट्रजं ॥ ११ ॥ अथाददे खगमुदे । वाणी प्राणीकृतां नयैः ॥ अर्जुनोऽहं गुरुगिरा । वोऽकार्षमिदं सखे ॥ ॥१२॥ त्वं सर्योधनोऽन्येत्य । तनमन गुरवे निजं ॥शंसनिरागसं मित्र । सत्यसंधं विधेहि मां ॥ १३ ॥ इत्युक्तः सोऽपि हृष्टः सन् । विमानस्थो महईिमान् ॥ पार्थमग्रेसरं कृत्वा । ययौ धर्मजसन्निधिं ॥ १५ ॥ युधिष्टिरं तत्र दृष्ट्वा । स शिरोऽर्नेः सशस्यवत् ॥ र्योधनः
कीलितव-त्रानमदतिकोपनः ॥ १५ ॥ विद्याधरैश्चभुवा । प्रणताहियुधिष्टिरः ॥ सुयोधनं स्ने ॐ हलया । दृशापश्यन्मुहुर्मुहुः ॥ १६ ॥ यस्ते गुरुस्तवान्याय-सोढा जीवातुकश्च यः ॥ न त नमलि मूढेति । बलात्ते तमनामयन् ॥१७॥ प्रणमंत तमालिंग्य । धर्मसूनुः सुवत्सलः ॥ प. व कुशलं प्रीत्या । सोऽप्याह निजचित्तवत् ॥ १७ ॥ राज्यभ्रंशो वैरिपीमा । न मे वीमाक- ते तथा ॥ यथा त्वयि प्रणामोऽयं । वाधते मां सुदुस्सहः ॥ १५ ॥ इति श्रुत्वापि निःकोपस्तमाश्चास्य युधिष्टिरः ॥प्रैवीत्स्वपुरवासाय । कर्मेव किल देहिनां ॥२०॥ ततो गांगेयवि
६६३।
For Private And Personal use only