________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥६६५॥
www.kobatirth.org
पुर-मुखास्तं प्रत्यबोधयन् ॥ दृष्टं स्वयार्जुनवलं । ततः संधेहि तैः सह ॥ २१ ॥ हितमप्युक्तमित्यादि । तेषां नाजीगणन्नृपः || त्रिदोषजो व्याधिरिवौ- प्रधानि विविधान्यपि ॥ २२ ॥
इतो जयश्रो राजा | दुःशल्यापतिराव्रजन् ॥ कुंत्या निमंत्रितस्तस्थौ । जामातेति तदा पनि ॥ २३ ॥ अर्जुनो दिव्यया शक्या । जोज्यान्यानीय सत्वरं ॥ अनोजयत्तं सत्प्रीतेनोजनं प्रथम फलं ॥ २४ ॥ पश्यतो शैपदीं तस्य । पद्मास्यां चित्तहंसराट् ॥ तलावण्यसरस्यासी खेलितुं नृशमुत्सुकः ॥ २५ ॥ किंचित्रलमथालोक्य । वंचयित्वा स पांमवान् ॥ पांचाल रथमारोप्य । ययौ मूर्त्तमिव श्रियं ॥ २६ ॥ धावतौ तमनुक्रोधा कुंती जीमार्जुनौ जगौ ॥ जवनयां मम जामाता । न दंतव्योऽपराध्यपि ॥ २७ ॥ बालासोरेरथो पार्थो । वादिनीं तस्य नृतः ॥ उन्मार्गगामिनीं चक्रे । धनुःकारदारुणैः || १८ || पीडयदाघातैमुशलैरिव मूटकं || जीमो गजघटां तस्यो - दस्यवोणितसंकुलां ॥ २७ ॥ अर्द्धचंाशुगैस्तस्य केतुकूर्चकचानि च ॥ चिछेद पार्यो जननी - वाक्यान्न निजघान तं ॥ ३० ॥ प्रत्यानयामास - तुस्तौ । रथमारोप्य यज्ञजां || नेमतुर्जननीपादौ । तत्ताहरत्रलशालिनौ ॥ ३१ ॥ रणभ्रमत्र
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ६६५ ॥