________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शवजय वत्स्वेद-विऽपिटल विग्रहौ ॥ तो तां च जननी स्नेहा-पाणिन्यामस्पृशन्मुदा ॥ ३२॥
इतस्तेषां महातोष-युतानां नारदो मुनिः ॥ दिवोऽवतीर्य तन्मध्ये । निषसाद तदर्चितः १६६५॥ ॥३३॥ नीत्वैकांते निजस्वांते । श्वाख्यनारदोऽय तान् ॥ र्योधनस्यानिमतं । शृणुताद्य पृ.
श्रासुताः ॥३॥ युष्मानिर्मोचितः प्राप्य । पुरीं दुर्योधनोऽधमः ॥ तदादि युष्माइनने । कृतो न पायोऽस्ति पापवान् ॥ ३५ ॥ यदा स्वयमशक्तोऽसौ । हेतुं वः कपटैरपि ॥ तदेत्याघोषणा
मुच्चैः । पुरे व्यरचयन्निशि ॥ ३६ ॥ यः कश्चिन्मायया बाहु-बलेनापि नरोत्तमः ।। पांडवापनि हंति राज्यई। तस्मै यहामि निश्चितं ॥३७ ॥ श्रुत्वेति पितृवैरेण । पुरोचनपुरोधसः ॥
सुतो व्यजिज्ञपप–मायासः कोऽत्र वः प्रनो ॥ ३८ ॥ वरदा मम विद्यास्ति । कृत्याख्या सर्वकर्मकृत् ॥ तस्याः प्रनावात्रैलोक्य-मपि कोनं नयाम्यहं ॥ इए ॥ हृष्टस्ततः स पापिष्ट-स्तमिष्टकरणोद्यतं ॥ वस्त्रालंकारमालानि-रान प्रशसंस च ॥ ४० ॥ स साधय- त्रस्ति विद्यां । समेष्यति च पापवान् ॥ अमोघया तया विश्व-मपि नायितुं नमः॥२॥ मया साधर्मिकत्वेन । स्नेहेनैतनिवेदितं ॥ विमृश्यध्वं प्रतीकारं । तदस्याः कोऽपि पांमवाः ॥
॥६६५।।
For Private And Personal use only