________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥६६६ ॥
www.kobatirth.org
॥ ४२ ॥ साधूक्तं जवता ज्ञातं । न हि प्रज्जवतीत्यदः ॥ इत्युक्त्वा व्यसृजधर्म-सूनुस्तं बहुमानतः || ४३ || समं कुंत्या कलत्रेण | पांडवास्तत्र कर्मणि ॥ प्रमाणयतोऽथ तपः । कायोत्सर्गमडुर्मुदा || ४४ || एकपादाय संस्थाना-स्तीक्ष्णांशौ दत्तलोचनाः ॥ परमेष्टिस्तुतिध्याननिश्चलस्तस्थुरादरात् ॥ ४५ ॥ सप्ताह्नीमिति ते शीतातपादिक्लेशजाजिनः || जिनध्यानसमाधान - तत्परा व्यतिचक्रमुः || ४६ ॥ अथाष्टमदिने काष्टा- मुखेन्यः स्पष्टचंमिमा ॥ खंयशैलशृंगाणि । सहसा वायुराययौ ॥ ४७ ॥ तदा पवननिर्धूत - शाखिशाखा प्रचालनैः ॥ वित्रस्कंदुकीयंत गल्ललो मरुन्मुदे ॥ ४८ ॥ यथा यथा महावायु-र्वाति चालितनूधरः ॥ तथा ताप तद्ध्यान- दीपो निश्चलतां नृशं ॥ ४५ ॥
इतश्व हयदेषाद्भिः । श्वेमानी रचीत्कृतैः ॥ निःश्वानप्रमुखैर्वाद्यैः । पाटयत्पृथिवीधरान ॥ ५० ॥ चतुर्दिक्षु मिल६ - मेघवन्नरवावित् ॥ रजोनिर्व्यापयध्योम । सहसा सैन्यमायौ ॥ ५१ ॥ युग्मं || ध्यानस्थिते ततः कुंती - शैपद्यौ कश्विदेत्य च ॥ अधिरोप्य हयस्कंधे । पुनः स्वं कटकं ययौ ॥ ५२ ॥ हा वत्सा हा रणे शूरा । हा वृकोदर हार्जुन । अ
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ६६६ ॥