________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय मीन्यस्ताड्यमाने नौ । रक्षध्वं मातृवललाः ॥ ३ ॥ सञ्जपदिका सा कुंती । ताज्यमाना- मादा
Ka तिरोषतः ॥ तैः कशानिरिति प्रौच्चैः । प्रललाप निजांगजान् ॥ ५५ ॥ युग्मं ॥ श्रुत्वेति ध्या॥६६॥ नविधुरा-स्ते रुपात्तात्रसंचयाः ॥ दधाविरे सिंहनादै-गर्जतः प्रतयाब्धिवत् ॥ ५५ ।। अर्जु
नस्य शरासारै-पारोमगामिन्निः ॥ तत्रुसैन्यं विदधे । जालांतर्गतपक्षिवत् ।। ५६ ।। खपालिधर्मसूनु-न्यूनरणरंगवान् ॥ नद्यत्फणाधरः काल-नागवत्तत्र दिद्युते ॥ ५७ ॥ कणा
रिपुवातान् । गदया स वृकोदरः ॥ खंडयामास कुशलः। कर्करानिव वारणान् ॥५॥ - यमलावस्खलंतौ तौ । वर्षतौ शरधोरणीः ॥ चरंतावपि सेनासु । दुश्चरावित्यजायतां ॥५॥
सदैन्यमिव तत्सैन्यं । पृषक्तैः पार्यपाशिजैः । शव सर्वतः कामं । सहसादृश्यमप्यनूत् ।।
॥६० ॥ कणाद् दृष्टार्थवत्रष्टे । सैन्ये ताब्वोष्टशोषिणी ।। नदन्या धर्मतनयं । कृत्येवापीडय- बहु ॥ ३१ ॥ सर्वे तृष्णातुरा वारि-विलोकनपराः पुरः ॥ सरः सरोजसंशोनि । सहसा ते ॥६६॥ व्यलोकयन् ॥ ६ ॥ तत्रोत्सुगतरंगाग्र-राजहंसविरातिजे ॥ ते सरस्यातुरा वारि । पपुराक-8 उमादरात् ॥ ६३ ।। तदंबुपानात्सर्वे ते । मूर्मिता इव नूतले ॥ संसारिण श्वाकस्मा-दलुट
For Private And Personal use only