________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥६६
॥
न ही विधेः क्रमः ॥ ६ ॥ ब्रमंत्यय समायाता । जैपदी स्वपतीनिति ॥ लुठतो वीक्ष्य दुः- खा । दिशोऽपश्यश्चेितना ॥ ५ ॥
इतोऽकस्माब्लताजालै-कुंतलसंचया ॥ वसाना वल्कले काचि-पुरंधी तत्पुरोऽनवत् ॥ ६६ ॥ विवक्ति झेपदी किंचि-यावनां तत्पुरःस्थिता ॥ तावजवलकृष्णांगा। धूम्येव गगनायगा ॥ ३३ ॥ दावाग्निकपिशं शीर्षे । विशीर्ण केशसंचयं ॥ तदंतरा कपालं च । बिव्रती तीव्रलोचना ।। ६७ ।। कपालकृत्तिकापाणिः । साहासातिनीषणा ॥ प्राऽरासीशक्षसीव । कृत्या सा कृत्निधारिणी ॥ ६ ॥ विशेषकं ॥ वीक्ष्य ताब्लँठतः कृत्या । स्वकृत्यकरणोन्मनाः ॥ बभ्राम परितो वक्ते । रसनां लोलयंत्यथ ॥ ७० ॥ तदर्शनापमाना। शेपदी निलनायिकां ।। चकार स्वांतरे साच । जगौ कृत्यामकृत्यगां ॥१॥ त्वदागमनवातेन । देव्यमी चर्मदेहिनः ॥ जग्मुर्मू, जयेनाशु । प्राणांस्त्यति च क्षणात् ॥ ७ ॥ न कोऽपि त्रिजग- त्यस्ति । देवदैत्यनरेष्वपि ॥ यः सहेत तव क्रोधं । दन्नोलिमिव वजिणः ॥ ३ ॥ तन्मृतान स्वयमप्येतान् । पुनारयसीह किं ॥ अत्र ते पौरुषं किंचि-त्र देवि खलु विद्यते ॥ ७ ॥
॥६६॥
For Private And Personal use only