________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रंजय
इति संबोधिता कृत्या । जक्तियुक्तोक्तिजिस्तया ॥ मन्यमाना कृतं कृत्यं । इसित्वा क्वचिद- माहा - प्यगात् ॥ ॥ ५ ॥
अयोपसृत्य पांचाली । तान् मृतानिव वीक्ष्य सा || मूर्ग ते विललापोच्चैः । पुनः पुनरनर्तृका ॥ ६ ॥ ततस्तस्याः प्रमााश्रू-ण्याख्यजिल्लनितंविनी ॥ किं रोदिषि वृथा बाले । । सुशीलेऽरण्यमध्यगा ॥ ७ ॥ मायया मूर्बितानेतान् । मणिकालानदीजलैः ॥ पुनरुजीव|य गुणा-निव शोलेन यज्ञजे ॥ ७ ॥ तत् श्रुत्वा झैपदी हृष्टा । प्रत्यासन्ननदीजलैः ॥ सुधानिरिव सर्तृ-ननिषिच्योदजीवयत् ॥ 3 ॥ सुप्तोविता श्वाकस्मात् । पांडवाश्चित्रतांडवाः ॥ ौपद्या वचनैश्चित्ते । चिंतयामासुरित्यथ ॥ ७० ॥ को नृपः सैन्यसंस्तारै-रत्रागारकेन यजा ॥ अपाहारि सरः क्वैत-हिषविच्छरितांबमत ॥ ॥ प्रिया स्वयमिहायाता । प लिंद्या वचनैरथ ॥ मणिकालाजलैरस्मा-नुदजीवयदा विधिः ॥ ७२ ॥ विनमः किमयं चि- या ने । किं वा दैवविजेंनितं ॥ किमिदं स्वप्नदृष्टार्थ । श्वाश्चर्यनिबंधनं ॥ ३ ॥ तेषु चिंतापरे वित्यं । द्योतयंस्तेजसा दिशः ॥ कश्चिदेवः पुरो नूत्वा । जगौ तानिति शुक्ष्मीः ॥ ४॥
For Private And Personal use only