________________
Shin Mahavir Jain Aradhana Kendre
www.kobatirtm.org
Acharya Shri Kailassarsur Gyanmandie
झावंजय
माझा
॥६
॥
कुलकं ॥ धर्मसूनो कयं चित्ते। चित्रीयस्यत्र कर्मणि ॥ माययं मत्कृता सर्वा । कृत्याकर्त- व्यवंचका ।। ५ || अईतां नवतां ध्याना-तुष्टोऽहं दरियामरः ॥ शकानीकपतिर्मायां । विधायावंचयं सुरीं ॥ ६ ॥ समये स्मरणीयोऽह-मित्युक्त्वान्नरणान्यदात् ॥ विसृष्टस्तैर्दिवं प्राप। स देवः परमर्धिकः ॥ ७ ॥ मतांतराया प्राक्पुण्या-हिशेषात्तेऽय पांझवाः ।। अमानजिनसद्ध्यान-परा आसन समाधितः ॥ ७ ॥ मध्याह्ने त्वन्यदा धान्ये । निष्पन्ने पुण्यविनदः॥ कश्चिन्मासतपास्तत्र । पारणायागमन्मुनिः॥ ए || साक्षाहमरसं जैन-मनितं वीक्य पांझवाः ॥ दोत्कर्षनरान्नेमुः । सिंचंतोऽश्रुकणैर्महीं ॥ ए ॥ रोमांचकंचुकवराः । पापारि नेनुमुद्यताः ॥ स्तुवंतः स्वं मुदा दानं । जक्या ते मुनये दः ॥ ॥ युग्मं ॥ दिवि दुंदुनयो नेयुः। पेतुः कांचनवृष्टयः ।। चेलोच्छ्योऽनवक्षणी । जयेत्यवितया तया ॥ ॥ए । तुष्टास्मि दानमाहात्म्या-इत्साः शासनसुर्यहं ॥ हादशाब्दी व्यतिक्रांता। वने वो पुस्सदेति दा ॥ ए३ ॥ इतस्त्रयोदशं वर्ष । मत्स्यदेशे स्थिता ननु ॥ अतिकामंतु तष-परावर्तपरायणाः ॥ एच ॥ इत्युक्त्वा सा तिरोधन । पांझवा अपि तश्चः ॥ संन्नूय व्यमृशंस्त
-die-Jc
For Private And Personal use only