________________
San Mahavir Jain Aradhana Kendra
www.kobatirtuora
Acharya Sh Ka
Gyanmandi
शत्रुजय
माहाण
॥२३॥
प्यनेकीनूयैवं । स च सोमयशा रणे ॥ सर्वास्वैस्तैः समं वाढं । युयुधे सिंहवन्मृगैः ॥ ३० ।। बात्यावर्त वोल-श्चक्रियो वाहिनीं स तां ॥ नन्मार्गवाहिनीं चके । नरैर्जलकरौ रिव ॥३॥ ततः सूर्ययशःपुत्रः। सुरराजो महानटः ॥ दृष्ट्वा तं सोमयशसं । दधावेऽतिवतोऽतः ॥ ॥ ३२ ॥ तयोमिलितयोश्चाथ । वीरयोर्जयकांक्षियोः॥ लोकानां प्रलयोनेद-शंकानून्मनसि कणात् ॥ ३३ ॥ तन्नीत्येवाप सूरोऽस्तं । वध(रिकरानपि ।। पुनस्तदालोककृते । कौतुकीबोदियाय सः ॥ ३४ ॥ शब्दबंधुवीरबंधू । महाबाहुसबाहुकौ ॥ धूपघटधूमकेतू । जयवीरमदाजयौ ।। ३५ ॥ वालुकोऽपि त्रिलोकश्च । कामनाजोऽय चंकः ॥ चक्रिवाहुबलेवीरा । मि. थो युयुधिरे रणे ॥ ३६ ॥ पराजयं जयं चापि । सैन्ययोः सुन्नटा रणे ॥ अन्येऽपोत्यमथ प्रापुः । स्वस्वस्वामिनिरीक्षिताः ॥ १७ ॥ तयोमिलितयो रौ-सैन्ययोरुनयोरपि ॥ एवमासीणस्तत्र । वाद हादशवार्षिकः॥३०॥
प्रातः पुनरुपागत्य । सैनिका रणतूर्यतः ॥ पुढौकिरे महाक्रोधात् । सर्वशस्त्राजिवर्षिणः ॥ ३५ ॥ कालसेनवैरिसेन-सुतौ श्रीजरतस्य च ॥ महायशःसिंहसनौ । पुत्रौ वाहुबलेरपि
॥२३॥
For Private And Personal use only