________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २३० ॥
www.kobatirth.org
नागपाशैस्ततो वधः । शार्दूलस्तेन सत्वरं || प्रेमपाशैजैतुरिव । नाशकञ्चलितुं मनाक् ॥२४॥ किंचिदावेद्य तत्पीमा - मीबद्दुःखस्य वीर्यतः ॥ ध्यात्वा विद्यां रवेः प्राप्तां । प्रत्यक्षामिव संगतां ॥ २५ ॥ मृणालिनीरिव गजः । कुकर्माणीव योगिराद् ॥ त्रोटयचटचट - दित्यहेर्बंधनान्यसौ ॥ २६ ॥ शमं ॥ तदैवाभ्राच्च्युतादित्य - श्वासावधिकद्युतिः ॥ दधावे खक्रमुद्यम्य । सुगतिंप्रति रोषणः || १७ || कुंजरं वेगतस्त्यक्त्वा । शार्दूल इव पर्वतं ॥ शार्दूलः सुगतिं मू । न्यहन् खन कोपतः ॥ २८ ॥ तदाघातात्स विद्यानृत् । द्विधानूदामजांमवत् ॥ हिगुणोऽरिषु शार्दूल - प्रतापश्च रणांगणे || २ || अजिनीपतिरजाना-मसोदेव निमीलनं ॥ कर्कशाइतस्त्रस्तो । ययावपरवारिधिं ||३०|| प्रातः पुनः सोमयशा । वैरिवारिजनाशकृत् ॥ प्रज्ज्वलनेजसा कामं । ढौके चक्रितेनया ॥ ३१ ॥ महावीरास्ततो क्रूराः । सर्वजित्काल दारुer: ॥ सन्नाली वाहुसत्कार्या | भारतीयबलात् कृष्णात् ॥ ३२ ॥ संभूय सर्वशस्त्राणि । वर्षतो वदुरोषणाः ॥ प्रयोधयंस्त मित्राणि । रविशेवैडुकीर्त्तिना ॥ ३३ ॥ ॥ उन्मील्य नयने योय-स्तं पश्यति स सोऽग्रतः ॥ आलोकतानेकरूप - मिवान्नुतसुशक्तिनिः ॥ ३४ ॥ एको ऽ
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ २३० ॥