________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
लैव्योम। चित्रयंतमयत्नतः ॥ कृत्रिमाकृत्रिमैयारि-विपक्षीपि नयंकरं ॥ ५ ॥ आक- मादा० टायुधसंघात-पूर्णपाणिनिराश्रितं ॥ अन्यछायावलोकेऽपि । सादरैरिपालकैः ॥ ५३ ॥ कराजमदैश्चित्रं । क्वचिन्मृगमदैरिव ॥ क्षुलं खुरैस्तुरंगाणां । रिपूरःस्थलवत्क्वचित् ॥ ॥ ५५ ॥ स्वर्गमंझपसंकाश-मंझपैममितं पुरः॥ सुवेगः प्राप्तवान् राज-प्रासादमति-) सुंदरं ।। ५५ || चतुतिः कसा ॥ दौवारिकैः कणं रुक्षे । नूपानुज्ञातवेत्रिणा ॥ सहासो संसद तस्या-ससाद बहुसादनृत् ॥ ५६ ॥ सहस्रसंख्यैस्तपै-—पैराबशेखरैः ॥ स्वप्तानु| निर्भरुरिव । तेजोवनिरूपासितं ॥५५॥ कुमारैः स्फारशृंगारैः । किरणैरिव नास्करं ॥ वी
व्रतमिवोत्साहै-मूर्तिमनिरधिष्टितं ॥ ५६ ।। रत्ननीतिमणिस्तंन-प्रतिबिंबनिन्नेन च ॥ अमानिः स्वबलैः कृता-नेकमूर्तिमिवाप्नुतं ॥ ५ ॥ चामराज्यां मरालाच्या-मास्यहेमाजकया ॥ वारस्त्रीलिज्यिमानं । स्वःस्त्रीनिरिव वासवं ॥ ५७ ॥ वेत्रिणा शुचिवेषेण । स्वर्ण- १६ ।। मधरेण च ॥ वय॑माननमनूप-नामग्राहकृताग्राहं ॥ एए ॥ चिंतयंतं स्वतेजोनि-स्तृणवत्सकलं जगत् ॥ सोऽपश्यद् वाहुबलिनं । तत्र सिंहासनस्थितं ॥ ६ ॥
For Private And Personal use only