________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४५२॥
www.kobatirth.org
ते व्रतधरः स्वर्ग - मवापाजयन्नूपतिः ॥ १ ॥ तस्य ज्येष्टसुतोऽनंत-रथोऽनूतनाक् परः ॥ पृथ्वी जिवो राजा । ततो दशरथोऽभवत् || २ || चतस्रो बल्लनास्तस्य । कौशल्या के - कात्मजा ॥ सुमित्रा सुमना चेति । मूर्त्तिमंत्य इव श्रियः || ३ || अन्येयुर्गजसिंडु-सूसूचितं ॥ सूत सूनुं कौशल्या । रामं पद्मं च नामतः ॥ ए४ ॥ स्वनैस्तथेनसिं- वार्धिश्री वह्निनास्करैः । सुमित्रा लक्ष्मणं चाथा - सूत नारायणं च तं ॥ ए५॥ सुस्वप्नोपस्थितं शांत । जर केकयात्मजा । सुषुवे सुप्रजाप्युच्चैः । शत्रुघ्नं नाम नंदनं ॥ ए६ ॥ विद्याविनयसंपत्रैश्चतुर्निश्वतुराशयैः ॥ दानाद्यैर्धर्म इव । तै रैजे तनयैर्नृपः ॥ ए७ ॥ यश्रा मिथः स्नेहपरौ । पद्मनारायणौ तथा ॥ अभूतामवियुक्तौ हि । शत्रुघ्ननरतौ मिश्रः ॥ ए८ ॥
इतश्च वासवकेतु - विपुला कुक्षिजो नृपः ॥ हरिवंश्यो मिथिलायां । पुर्यासीजनका निधः || || तस्य जाया विदेदेति । सुस्वप्रमुदिता ततः ॥ असूत पुत्र पुत्रं च । युगपद् द्योaaja || १०० ॥ साधर्मतः पिंगलारूपो । देवः प्राग्जन्मवैरेतः ॥ तत्रैत्य तं युग्मजात-महरत्तनयं रयात् ||१|| पुनः संजात कारुण्यो । भूषणैः कुंमलादिनिः ॥ तं नूपयित्वा वैताढ्ये ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ४५२ ॥