________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४५? ॥
www.kobatirth.org
स्यादर्शनमात्रेण । प्रतिमाया जगद्विजेोः ॥ ८१ ॥ तत्सर्वाणि कुटानि । नेत्रास्यजवरोत्रवाः ॥ परेऽपि रोग यास्यति । सर्वेषां पश्यतां जिनं ॥ ८२ ॥ शाकिनीभूतवेताल-रको यpraar अपि ॥ उपसर्गाः प्रयास्यति । श्रीपार्श्वस्मरणादपि ॥ ८३ ॥ कालज्वर विषोन्मादसन्निपातमुखा श्रपि ॥ यास्यति दोषा विलयं । तीर्थेऽत्र जिनसेविनां ॥ ८४ ॥ विद्यालक्ष्मीसुतसुख-कलत्राद्यनिलापिलां ॥ सर्वेऽपि कामाः सत्स्यंति | ध्यानादत्र जगङ्गुरोः ॥ ८५ ॥ यच्च वर्षशतातीतं । तद्धिंवं तीर्थमेव हि ॥ इदं तु वर्षाणि । स्वर्गाब्धौ पूजितं सुरैः ॥ || ६ || तदस्य दर्शनादेव । पापशांतिर्भविष्यति ॥ अत्र दानानि दत्तानि । फलं दास्यंति चाधिकं ॥ ८७ ॥
इत्युदीर्य मुनिस्तस्य । तीर्थस्य महिमां नृशं ॥ नतो भूपतिना वेगा - ययौ व्योमन्यलतां ॥ ८८ ॥ मासावधि तत्रैव । स्थित्वाऽजयमदीपतिः ॥ वज्रपाणिनतः सिद्धि - गिरौ जिनमथार्चयत् || ८ || स्नात्रपूजादिकं कृत्यं । शकोत्सवमहाध्वजौ ॥ व्यधात्तत्र महीजानिः । स्वजन्म सफलं सृजन् ॥ ७० ॥ पुनः स्वराज्यमासाद्यो - नृत्य धर्मं जिनोदितं ॥ प्रां
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
मादा०
॥४१॥