________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४५० ॥
www.kobatirth.org
दैव निजनाम्ना सा - जयं ग्राममुत्तमं । निवेश्य पार्श्वनाथस्य । प्रासादं निरमापयत् ॥ ७१ ॥ शासने पार्श्वनाश्रस्य । दशग्रामसमन्वितं ॥ तमवान्नूप तिग्रम- मर्च कांश्च न्ययोजयत् ॥१२॥ स्वयमान यत्तत्र । त्रिसंध्यं जिननायकं । तत्प्रनावाच्च तदे । श्रियो वृद्धिं समासदन || ॥ ७३ ॥ तामजां तत्र चानीय । व्याघ्युक्तविधिना विभुः । तावत्कालं स कालो-पालयद्वान्यपोषणैः ॥ ७४ ॥
इतः सौराष्ट्रनूपाल - कुलजो गिरिदुर्गतः । पुरादेत्य वज्रपाणि - गोंत्रिणेऽस्मै मुदा मिलत् ॥ ७५ ॥ श्रजयोऽप्यतुलमीत्या | बहुवेशादिदानतः ॥ श्रमानयदमुं तीर्थ - इयशास्तारमुच्चकैः ॥ ७६ ॥ अथाग्रहाद्दज्ज्रपाणेः । प्रणुन्नश्चातिक्तिनिः ॥ गिरिनार गिरौ नेमि - मनमघुनंदनः ॥ ॥ ७७ ॥ ततोऽर्चितः पुनस्तेना - जयोऽजयपुरे निजे || अनमत्पार्श्वपादाज-मत्यजं पंकशोपणतू || ७ || इतः कश्चिन्मुनिर्ज्ञानी । तत्रागाछंदितुं जिनं ॥ नत्वा तं नूपतिस्तस्या-पूउन्मादात्म्यमुज्ज्वलं ॥ ७ ॥ मुनिरप्याह भूमीश । प्रभावः कोऽत्र कथ्यते || प्रत्यकल संदेग्धि । को वस्तुनि विदुग्धधीः ॥ ८० ॥ चिरप्ररूढा अपि ते । व्याधयो नेशुरंगतः ॥ श्र
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥४।