________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥धना
पूरा-पसारितगदोरगः ॥ तगादूरगस्तस्य। चित्ते तोषमईयत् ।। ६० ॥ नत्यार्चयित्वा ता- मची । नृपः सोत्सवमोकसि ॥ रत्नसारेण सहितो । बुभुजे प्रीतिपेशलः॥६॥
अथ तस्यां निशि स्वैरं । निक्षणेऽजयनूपतौ ॥ स्वप्नमागत्य ते सर्वे । व्याधयस्तंमुदावदन ॥ ६ ॥ त्वया राजन मुनिनः । प्राग्नवे तत्फलादिह ॥ त्वमस्मानिधनापायैः । पीमितोऽसि सहस्व तत् ॥ ६३ ॥ तवांगतो गता दूरं । वयं पावलोकनात् ॥ तत्कर्माद्यापि षण्मास-नोग्यं तिष्ठति किंचन ।। ६४ ॥ इतः शाखापुरे सूर-इत्यस्ति पशुपालकः ॥ वक्षःपुबास्यदेशेषु । पांडुस्तस्यास्ति या उगी ॥६५॥ वयं तस्याः शरीरे स्मो । निवज्ञः पूर्वकर्मणा ॥ तावत्कालं ततस्त्वं तां । चारयस्व तृणादिन्निः ॥ ६६ ।। चंदनाद्यं स्वदेहस्यो-धर्तनं जलमिश्रितं ॥ देयं तस्यै वयं प्रीता । नविष्यामस्ततो नृप ।। ६७ ॥ ततः षण्मासपर त्वं सुवर्णसमद्युतिः ॥ वहुकालं निजं राज्यं । पाता पार्श्वप्रनावतः ॥ ६ ॥ इत्युक्त्वा नूप- ति तेऽय । क्वचिजग्मुरलक्ष्यतां ॥ सोऽपि प्रबुद्धः स्वं देह-मपश्यझ्याधिवर्जितं ॥६ए ॥ च कार नगरस्यांतः। प्रशांतोपचो नृपः ॥ महोत्सव महादाना-नंदिताशेषमानवं ॥ ३०॥ त.
ए॥
For Private And Personal use only