________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
छात्रंजय चैको-जयपालमवईयत् ॥ ४ ॥ सोऽपि श्रीपार्श्वमायातं । श्रुत्वोत्फुल्लविलोचनः ।। अधि- माहा
J रुह्य तुरंग शक् । सम्मुखं समुपाययौ ॥ ४ ॥ ततः कृतोत्सवं वेमा-मध्यानं संपुटं ज(GIS नाः ॥ आजहु पहकपद्म-विकाशनविनाकरं ॥ ५० ॥ वाद्यमानेषु वाद्येषु । हर्षान्नृत्यत्सु के
चित् ॥ पठत्सु नट्टलोकेषु । दीयमाने महाधने ॥ ५१ ॥ नत्सृतध्वजमुझंधि-कर्पूरागुरुधूपनैः ॥ तं संपुटं महीना । पुरं प्रावेशयनिजं ॥ ५५ ॥ सुम । तत्र सिंहासने रम्ये । विन्यस्य नृपतिः स्वयं ॥ तं संपुटं समन्यय॑ । नत्या शगुदघाटयत् ॥ ५३ ॥ फणीशफणरत्नांशु-निरस्ततमसांजरं ॥ त्रत्रयेण संशोनि-शीर्ष पद्मासनस्थित ॥५मा पार्श्वयोश्वामरग्राहि-प्रतिमामानदोईयं ॥ धरणेधृतोत्तान-सिंहासननिषेधः ॥ ५५ ॥ नखांशुनिचयप्रात-प्रन्नाप्रौढनवग्रहं ॥ कृत्रिमाकृत्रिमारिष्ट-निपिष्टनपटीयसं ॥५६॥ श्रीवत्सलांजितोरष्क ।
प्रत्नावप्रथिमावृतं ॥ सर्वानरणसंन्नार-शृंगारितसुविग्रहं ॥ ५७ ॥ कल्पाकुसुमामोद-वासि- AFE ॥वन्ना 23 ताशेषविष्टपं ॥ ददर्श देवं श्रीपार्श्व । मध्ये मध्यमलोकपः ॥ ५॥ ॥ पंचांगस्पृष्ट
नूपीठ-प्रमोदन्नरत्नावितः॥ ननाम देवं नृपतिः। प्राप्यं सुकृतसंचयैः ॥ ५ए । तदानंदसुधा
For Private And Personal use only