________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1 ४८७ ॥
www.kobatirth.org
प्रजावयुक् ॥ वर्षलक्षं कुबेरेण । ततो वर्षशतानि षट् ॥ ३७ ॥ वरुन तमर्थ्य | जगुड़े सानुता ॥ पूजिता वर्षलकाणि । सप्त सनक्तिशालिना ॥ ३८ ॥ अधुनाजय नूपालमिहागता || धृत्यैनां ततस्तस्मै । प्रयवेक्ष्वाकुजन्मने ॥ ३५ ॥ स जित्वा सांप्रतं सर्वा । दिशः प्राप्तोऽस्ति पत्तनं ॥ द्वीपाख्य मेनां तत्तस्मै । देया विस्मेरसंपदे ॥ ४० ॥ तस्यालोकयतश्चनां । यास्यति विलयं रुजः ॥ समं दुःकर्मणा शीघ्रं । तथान्येषामपि स्फुटं ॥ ४१ ॥ प्रतिमायास्तथैतस्याः । पार्श्वगाहं प्रभाविनी || नाम्ना पद्मावती देवी । सर्वमेतछ्यधां ननु ॥ ॥४॥ इत्याकाशमिरं श्रुत्वा । रत्तसारो त्रियां निधिः ॥ सद्यविशेष वाद्ध्यैत-नविकान् प्रतिमाकृते ॥ ४३ ॥ सहसा संपुटं धृत्वा । ते पोतांतरुपागमन् ॥ जीववधर्ममासाद्य | त्रिदिवांतः समाधिना ॥ ४४ ॥ तदैव मेघपटलं । दृष्टनष्टमिवाभवत् । दरिझरागवद्दुष्ट-मैत्रीवत् पद्मवित् ॥ ४५ ॥ तदैव पवनः प्राणि- प्रीणनादपुषत्परां । प्रसत्तिं चित्तवचिंता - पटलप्रकयात्कणात् ॥ ४६ ॥ मंजीरोऽपि पयोराशिः । प्रसादमगमत्तदा ॥ जिनागमोंतर्निविम । वहिर्मुदुरिव स्फुटं ॥ ४७ ॥ ततो वायुवशात्पोतो । छीपाख्यं पुरमाप्तवान् ॥ गत्वा वेगान्नर
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ४८ ॥