________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
नेषु शैलेषु । जीविताशास्थिते जने ॥ वायुरग्निकुकुप्वक्त्रा-नाविकायुईरो ववौ ॥ २६ ॥ त- माहाण देवांबुदबुंदेन । चरता सर्वदिङ्मुखं ॥ योगिकंग्रेव विदये। पुटालियुतमंबरं ॥ ७ ॥ नललासांबुधिः काम-मूर्मितिः स्वकरैरिव ॥ आशिश्लिषुरिव प्राप्त-मंबुदं स्ववनीपकं ॥ ॥ वात्यावर्ननमत्पोत-हतजीवितकल्पनः ॥ दध्यौ पोतपतिः कष्ट-मुदतिष्टदिदं मम ॥ ए॥ - मयैते वित्तलोनेन । चित्तलोलत्वधारिणः ॥ प्रतार्य पाथसां मध्ये । निर्बुचित्वानिवेशिताः ॥
॥ ३०॥ योऽयं जीवनदो मेघः । स मेऽवनरजारितः ॥ आसीजीवनहदासी-नूतः पवनन्नू पतेः ॥ ३१ ॥ ललत्कंडकवत्पोतः । प्रहतः परितोऽधुना ॥ कल्लोलयटिन्निः कामं । चलाचल इहान्नवत् ॥ ३२ ॥ यावन्न शीर्यते पोतो। न यावऊनसंक्षयः॥ तावत्स्वयं निमज्ज्याब्धौ । विपामि निजजीवितं ॥ ३३ ॥ चिंतयित्वेति स यदा । पोतप्रांतमुपाविशत् ॥ तावड्योमन्यलक्ष्यान्न-जारती श्रवणप्रिया ॥ ३४ ॥ साहसं मास्म कुर्वीयाः । समुसतनात् श्रुणु ॥ लं. AR ॥ ६॥ लितोऽसि मयैवैना-मीदृशीं त्वं दशामिह || ३५ ।। अत्र पाधोनिधेरंतः। कल्पद्रफलकावृता
नाविनो जिननाथस्य । पार्श्वस्यार्चास्ति निर्मला ३६ ॥ धरणेनार्चिता पूर्वं । प्रतिमा सा
For Private And Personal use only