________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४८३ ॥
www.kobatirth.org
वनेऽमंद मुमोच सः ॥ २ ॥ रथनूपुरपूः स्वामी । ततश्चंश्गतिः खगः ॥ तमासाद्य पुष्पवत्याः स्वपतन्याचार्पयन्मुदा ॥ ३ ॥ अथैव तनयो जातो । घोषला मित्यसावपि ॥ जाममत्वान्नामास्य । जामंडल इति व्यधात् ॥ ४ ॥ लाब्यमानो नृशं चंद-गतिना तत्र सोर्नकः ॥ पुपवत्या च संप्राप । क्रमादृद्धिं सुरडुवत् ॥ ए ॥ इतश्च जनकः पुत्र- मपश्यन् सर्वतोऽपि हि ॥ क्रमाद्दिशोकः सीताख्यां । सुतायाः प्रददावपि ॥ ६ ॥ संपूर्णयौवनां दृष्ट्वा । वराही तां सुतां नृपः ॥ नामऊहरचिंताब्धौ । स्वयंवरणवेमया ॥ ७ ॥ इतव मातरंगाया। लेबा दे - त्या इव क्रुधा ॥ जनकक्ष्मामुपाचैषु - धर्मस्थान जनार्दनाः ॥ ८ ॥ तं वृत्तांतं दशरथा - याख्यदूदूतैः स सौहृदात् ॥ रामो युयुत्सुं पितरं । निषिध्यागात्स्वयं रणे || ९ || रामे रणप्रणयिनि । प्रणेत्सुः परपार्थिवाः ॥ तरणेः किरणे स्थातुं । नालं तिमिरसंचयाः ||१०|| हृष्टस्ततः सजनको । रामं स्वपुरमानयत् ॥ सीतां च स्वसुतां तस्मै । दातुमैहत् संमदात ॥ ११ ॥ इतस्तत्रागतं पिंग - केशं च उत्रिकाधरं । जीवणं नारदं प्रेक्ष्य । सीता जीतानशत्कलात् ॥ ॥ १२ ॥ ततस्तुमुलकारिएयो । दास्यस्तं कोपकश्मलाः ॥ धृत्वा कंठे शिखायां च । गृहाड़ा
1
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा
॥४५३ ॥