________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रंजय स्यपेटी यमुना-प्रवाहेण प्रसर्पता || निन्ये शौर्यपुरं तत्रा-सादिता वणिजा पुनः ॥ ७० ॥का-
ran स्यपेट्यां यतो लब्ध-स्ततः कंसोऽनिधानतः ॥ स वर्धमानः पृथुकान् । कुट्टयामास नित्यशः एए30 ॥ १ ॥ विज्ञाय स्वकुलायोग्यं । समुविजयाय तं ॥ वणिन्ददौ परं सोऽनू-सुदेवस्य
वचन्नः ॥ २॥
इतः पुरे राजगृहे । जरासिंधो वृदयात् ॥ त्रिखमतरताधीशः । प्रतिविष्णुरनूहली॥ ॥ ३ ॥ तदाज्ञया वसुदेवो । रिपुं सिंहरणं नृपं ॥ आनिनाय सारनिना । कंसेन बलशालि
ना ॥ ४॥ कुलध्यकयकरी। जरासंधस्य नंदिनी ॥ वसदेवो जीवयशां। कंसायादापयत्तसदा ॥ ५ ॥ किंचित्पुरं प्रार्थयिता । स जरासंधशासनात् ॥ अर्थयामास मधुरां । पितृवैरेण
चाप्तवान् ॥ ६ ॥ चिप कंसः काराया-मुग्रसनं तदात्मजः ॥ अतिमुक्तः पितृपुःखात् । प्रवज्यामाददे पुनः ॥ ७॥ मथुरायां नृपः कंसो-ऽन्वशाज्यं बलोत्कटः ॥ दशाहस्तेि जरासंधा-झया चापुर्निजां पुरीं ॥ ७० ॥ वसुदेवः कुमारोऽप्र । विकल्पं मानसे वहन ॥ किंचिन्मनस्वी रोषेण । ययौ देशांतरंप्रति ॥जय स्थानेस्थानेऽपि विद्यान-न्नृपसामान्यनंदि
|
For Private And Personal use only