________________
Shn Mahavir Jain Aradhana Kendra
त्रुंजय
॥ ५६ ॥
www.kobatirth.org
ब्रह्मगैव । स्पृष्टात्जता किल ॥ ५९ ॥
आननेंनदुसंपत्तिं । सुधासारं च वाक्यतः ॥ मनसा धर्मतत्वं च । देहेन रतिसंपदं ॥६॥ गृह्णत्यपि जनैः प्रोचे | या सुवक्ता सुवाक्यदा । धर्मविस्तारिणी देहे - नाप्यसौ रतिकारिली ॥ ६१ ॥ युग्मं ॥ लोचनाभ्यां च शिरसा । कृष्णं व दधत्यपि ॥ मलीमसमपुण्यं या । नूतला निवासयत् ॥ ६२ ॥ अपश्यत्यपि या सूर्य | सिद्धांताकप्रकाशनात् ॥ जगनावान् कर्मपाक - पुलादिश्व पश्यति || ६३ || सुवत्सला परिवारे । जक्ता देवे गुरावपि ॥ सकृपा सूक्ष्मजीवेऽपि । निःकृपा कर्महिंसन ॥ ६४ ॥ श्रासक्ता दानधर्मेषु । विरक्ता जवसागरे ॥ संसक्ता शीलवार्त्तासु । सा बनून नृपप्रिया ॥ ६५ ॥ परस्परं प्रीतिपरौ । धर्मरक्तौ परस्परं || शिवासमुविजयौ । निन्यतुः समयं सुखात् ॥ ६६ ॥ प्रावाजीनोजवृष्णिश्च । मधुरायां ततोऽभवत् ॥ उग्रसेनो नृपस्तस्य । महिषी धारण । पुनः ॥ ६७ ॥ उग्रसेनवधे व६निदानस्ताप सस्ततः ॥ कश्वित्पारण विध्वंसा - तस्याः कुकाववातरत् ॥ ६० ॥ तस्मिन् गर्भस्थि - ते जर्तृ-पलालादनदोहदः ॥ यदभूतेन तं जातं । पेटायां वारिणी न्यधात् ॥ ६९ ॥ सा कां
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
॥ ५९६ ॥