________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
भादार
Aur
व्याहरंति सदा श्रुतेः ॥ ४० ॥ यत्राईतां पुरो धूप-धूमावचलतोवरे ॥ ननता श्व धर्माब्दा दृश्यते शुन्नवारिदाः ॥ भए ॥ यत्र चारित्रिवदनो-जीतसिहांतदंन्नतः ॥ सर्वत्र धर्मसाम्रज्यं । पटहोरोषया बन्नौ ॥ ५० ॥ तस्मिन् सौर्यपूरे सूर्य । श्व व्योमन्युदाररुक् ॥ कवींविबुधाधारे । समुविजयोऽन्नवत् ॥ ५१ ॥ यः कुंथुकमुखान जीवान । स्वजीव श्व रकति ॥ सोऽपि संयति मातंग-मुखान् कोपानिहंति च ॥ ५॥ अचंलिहान जिनगृहान । यः कारयति नक्तितः॥ स एव रिपुनूपाल-प्रासादान पातयन्यपि ॥ ५३॥ स्वदारेषु रतो यस्तु । जितेउमुखशोजिनीं ॥ अहरहलनां शत्रोः । कीनिमंबरमंहितां ॥ ५ ॥ ध्यायन्नपि वीतरागं । वीतरागेण चेतसा ॥ यश्चकार महीमेनां । सरागामात्मनि स्फुटं ॥ ५ ॥ पंचानां परमेष्टीनां | ध्यानाद्यः समजून्नृपः ॥ परमेष्ट्यपि सर्वेषा-मंतर्ध्याननिवंधनं ।। ५६ ॥ स्वयं जिनाझा म
धिं यो वहन ॥ जिनवर्णविपर्यासा-त्रिजाज्ञां त्वरिमयंदात् ॥ ५ ॥ शिवेव हि शिवा तस्या-ऽशिवविध्वंसिनी शिवा ॥ शिवास्पदमनूत् कांता। स्वांतारोपितसद्गुणा ॥ ५ ॥ पत्यावेकांतनक्तापि । शीललीलासमुज्ज्वला ॥ परेश चे.
पवाताजाज्ञा स्वारमू-
एए
For Private And Personal use only