________________
Shin Maha
Jain Aradhana Kendre
Acharya Shri Kailassagar Gyanmandi
शत्रंजय
मादा
१५E
क्ष्य हर्षितः॥ निजप्रियायै राबायै । सूतः सुतवदार्पयत् ॥ ३० ॥ कर्ण इत्याख्यया तान्या -मुन्यमानो नृपस्य सः ॥ सूतमूनुर्गुणज्ञोऽय-मित्यासीदलनो नृशं ॥ ३॥ ॥ इतश्च कुंत्या विज्ञाय । नाबमंधकवृष्णिराट् ॥ तां पांडुनेंदुना रात्रि-मिवोचरुदवाहयत् ॥ ४० ॥ मकस्याय नूपस्य । मश्कीनाम नंदना ॥ स्वयंवराप्ता पत्न्यासीद् । हितीया पांडुलूपतेः ॥ ॥ १ ॥ इतो गांधारदेशीय-सुबलस्यांगजन्मनः ॥ राज्ञोऽष्टौ शकुनीता । गांधारी प्रमुखाः सुताः ।। ५२ ॥ शकुनिर्गोत्रदेव्युक्ते-धृतराष्ट्राय ता ददौ ॥ यादृक् नवेत्कृतं कर्म । तादगासाद्यते जनैः॥ ५३ ॥ विधुरो देवकनृप-पुत्रीं कुमुदिनी मुदा ।। शशीव पर्यणैषीत् स्वयोग्यसंगमकाम्यया ॥ ४ ॥
इतो राज्येंधकवृष्णिः । समुविजयं न्यधात् ।। स्वयं तु सुप्रतिष्टांते । प्रव्रज्याप शिवश्रियं ॥ ४५ ॥ तच्च शौर्यपुरं प्राप्य । समुविजयं नृपं ॥ अनेकवर्णचित्राढ्यं । चकासे स्व- रिवाद्भुतं ॥ ६ ॥ यत्रानेकपदानेन । कस्तूरीस्तबका श्च ॥ सनतकाया दृश्यंते । स्थिरानार्या निरंतर ॥ ४ ॥ अईशान गृणंतीनां । स्खलंतीनां च योषितां ॥ केलिकीराः पदं यत्र
For Private And Personal use only