________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
मादा
शवजय तदर्थे म्रियमाणाया-स्तस्मै मे कथ्यतां कथा ॥ २७॥ परत्रापि नवे युष्म-प्रसादालनः
स हि ॥ नवत्विति निगद्याथ । कंठे पाशं न्यधच सा ॥ २०॥ विशेषकं ॥यावभ्रमा भ्र मति । ध्यायंती पांडुमेव सा ॥ तावन्मुशप्रस्तावेण । तत्रागात्पांदुरामपि ॥ २ ॥ राजापि
फलकालेख्य-दर्शनादुपलक्ष्य तां ॥ चिद पाशं तत्कंठा-दोन्या पाशं भ्रशं सृजन ।। ३०॥ म ज्ञातन गतिः सापि । दत्वास्मायमिश्रुतिः ॥ स्तंनवेपथुरोमांच-मुख्य नावमनाटयत्॥
॥३१॥ सख्याहतोपकरणा । पर्यशैषीत्तदैव तं ॥ गांधर्वेण विवादेने-चंती कुंती सती सती ॥३२॥ तदैव तत्र संनोगा-हतुस्नाताथ सा दधौ ॥ कुंती गर्न पांडवे चा-चख्यौ दवाव तंसिका ॥ ३३ ॥ कृतकृत्योऽय राजापि । मुज्ञयोगानिजं पुरं ॥ जगाम विनती गर्न । कुं. त्यपि स्वगृहान् रयात् ।। ३४ ॥ धात्रीनिश्च सखोलिश्च । गोप्यमाना समंततः ॥ कुंत्यसूत सुतं काले । गुप्तं रत्नमिवोर्वरा ॥ ३५ ॥ निशीग्रे कांस्यपेटायां । क्षिप्त्वा वालं हिया सती॥ प्रवाहयामास गंगा-प्रवाहे गुप्तमालिन्तिः ।। ३६ ॥ नीयमाना प्रवाहेण । सा पेटी हस्तिनापुरं ॥गता सारथिना सूत-नाना चासादिता प्रगे ॥ ३७॥ अवमुक्तं रवेबिव-मिव तं वी
ए॥
७५
For Private And Personal use only