________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय विद्यानृतां पतिः ॥१६॥ विद्याभृताशनिवता । हरता मनितंबिनीं ॥ पृष्टानुयायी कोपेन । लं-
तितोऽस्मीदृशां दशां ॥ १७ ॥ निष्कारणोपकारी त्वं । मनग्येनैव चालितः ॥ अत्रागाद् दुःए खतो मां च । कृपया यदमोचयः ॥ १७॥ इति जीवितदातुस्ते । किं प्रत्युपकरोम्यहं ॥ त
प्राप्यते महौषध्यौ । गृहाणेमां च मुश्किां ॥ १५ ॥ कल्पितस्थानगामी त्वं । मुशयोगानभविष्यसि ॥ स्मृतोऽहं च सदा तुभ्यं । दातोत्तरमसंशयं ॥ ३० ॥ इत्युक्त्वा नृपसन्माना-द्ययौ विद्याधरः क्वचित् ॥ ध्यायन राजापि तं तां चा-लंचकार निजं पुरं ॥१॥
स्तोंधकवृष्णिपुरः । फलकाहारको गतः ॥ रूपमैश्वर्यं विज्ञानं । पांमोनॅशमवर्णयत् ।। ॥ २२॥ अथ कुंत्यपि तत् श्रुत्वा । पितुरुत्संगगा मम ॥ नवेऽस्मिन वचनः पांडु-रित्यनिग्रहमग्रहीत् ॥ २३ ॥ तक्तुमक्षमा दवा । कमाभुजि निजाग्रहं ।। मृणालीव मरुस्थाना । स्मराग्नेानिमाययो ॥॥ नर्तृउर्लनतां ज्ञात्वा। सान्यदोद्यानवर्तिनी ॥ निबनती गले पा- श-मित्यवोचत दुःखिता ॥ २५ ॥ मातरः कुलदेव्यो वो-ऽन्यर्थयेऽहं कृतांजलिः ॥ दुःप्राप-5 नत्रलब्ध्याद्य । म्रिये ह्यशरणाधुना ॥ २६ ॥ नवेऽस्मिन् पांडुमेवाई। विये नापरमित्यतः ॥
का
एए॥
H
For Private And Personal use only