________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१॥
www.kobatirth.org
1
॥ तामदं वीक्ष्य फलके - ऽखिखं दृक्प्रीतये स्वयं ॥६॥ श्रुत्वा राज्ञापि तद् हृद्यं । तमावर्ज्यापि दानतः || आदाय फलकं चास्मा - तदालोकी ययौ गृहान || 3 || चित्रे तां लिखितां वाला - मालोकयन्निलाविभुः ॥ मानसं सर्वतस्तस्यां । योजयामास नित्यशः ॥ ८ ॥ स यदा मान्मयं जावं । नापलापयितुं कमः ॥ तदा च वनचारुत्व - वीणब्रद्मना ययौ ॥ ए ॥ स कैतकं क्रकचवद् | हृद्दारुणि सुदारुणं || चंपकं कंपकार्युचैः । कमलं दुःखदं ह्यलं ॥ १० ॥ म न्यमानो महीजानि दीर्घिकास्वप्यदीर्घहत् । वनं बभ्राम सर्वत्र । तामेवालोकयन्निव ॥ ११ ॥ युग्मं ॥ चरंश्चंपकवीषीषु । नरं केचिन्नियंत्रितं ॥ कीलितं लोहनाराचैः । सोऽपश्यन्मूर्जितं पुरः ॥ १२ ॥ तद्दर्शनाद्दियोगार्त्ति । मुक्त्वा नूपः कृपापरः ॥ कोऽयमित्यामृशन् खऊं । त त्पुरश्च व्यलेोकयत् ॥ १३ ॥
1
राजा तं खमादाय | प्रतीकारमपाकरोत् ॥ श्रौषधीवलये तत्रा - पश्यत्रिस्तशात्रवः ॥ १४ ॥ तमेकयाकरोन्मर्त्यं । विशल्यं त्वन्यया नृपः ॥ रूढवणं महौषध्यो-पकारी सहजान्महान् ॥ १५ ॥ कस्त्वमीदृगवस्था ते । किमित्युक्ते नृपेण सः ॥ जगौ नाम्नानिलगति रहे
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
भाहा०
॥ ५५ ॥