________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
114000 11
www.kobatirth.org
मे नरं कंचि पश्यत्कौतुकाकुलः ॥ एए ॥ आछादयतं तं वस्त्रा-चलेन नृपतिस्ततः ॥ तं जगादेति फलकं । प्रार्थयन् किमिदं ननु ॥ ए६ ॥ तत्र वीक्ष्य कुरंगाक्ष्याः । कस्याश्चिडूपमतं ॥ लावण्यांबुसंगान्स । शिरः पद्ममधूनयत् ॥ 03 ॥ श्रहो सर्वागसौंदर्य - महो लबलिमानवः || अहो कांतिजरः कश्वि-लहजो ऽस्याः शरीरजः ॥ ७० ॥ अस्याः सविधमासाद्य | तिमिराण्यपि ॥ चक्षुर्वक्त्रकच व्याजा-दमुचन्नित्यवैरतां ॥ एए ॥ अस्याश्चित्राकृतेम - लतायाः पल्लवाः करौ ॥ पुष्पं देता हासो गंधः । फलानि निविमौ कुचौ ॥ ६०० ॥ नगीर्वाणकृते सृष्टि-रस्या मधुरवाकिरः || आशीर्विषकृते नाप्या-स्येंदुकांतिसुधानृतः ॥१॥ मदुर्जनां म । वनंते किमिमामिति ॥ तदियं कस्य जोगाय । जविष्यति जगत्रये || २ || कुलकं ॥ कां मौनपरश्चित्ते । चिंतयित्वेति नूपतिः || जगाद तं पुनः प्रीत्या | कस्याः प्रतिकृतिस्त्वियं ॥ ३ ॥ सोऽप्याचख्यौ शौर्यपुरा-धीश्वरांधकवृष्णिजा ॥ दशानां सा दशrari | स्वता कुंत्यस्ति नामतः ॥ ४ ॥ चतुःषष्टिकलादक्षा | तारुण्यतरुमंजरी ॥ सerateदारिद्र्या - चिंताब्धौ पितरं न्यधात् ॥ ५ ॥ निस्सीमरूपलावण्या - मगण्यगुणगर्वितां
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ एए ॥