________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
ՀԱԵ
न्मांधः कुकर्मतः ॥ अंबालायामनूत्पांडुः । स चाखंझपराक्रमः ॥ ५ ॥ अंवायां विधुरो ना- माहिदराय कृतादरः॥ इत्येते तनयाश्चारु-विनयावनता वनः॥ ६॥ कामाज्ञावशिनो ։ राज्ञो । राजयक्ष्मा वपुः कयं ॥ नीत्वा कणाहुःखलदमा-कलोत्पाणान बलादपि ॥ ७ ॥ विचित्रयति देवानां । दृशो रूपविपर्ययात् ॥ विचित्रवीर्य सचिवाः । पांडुं पृथ्वीपति व्यधुः।। ॥ ॥ सदाधिनिधनेनोच्चै येन कीर्तिधनेन च ॥ गृह्णता न्यायतो दं। सधना जनता कताए ॥ पूजाईः स्वगणैरेवा-हत्पूजानिरतो हि सः॥नत्या मुनीश्च नमति । नम्योऽ
परिपुपाधिवैः ॥ ए॥ र अन्यदा स मुदा राजा । विनोदाय मधूत्सवे ॥ प्रकोणां वनलक्ष्मीणा-मीदितुं चारु
तां ययौ ॥ १ ॥ माकंदे समदी चारु-नारंगरंगवानरं ॥ चंपके कामदेवस्य । दीपकेऽदीप्यंतांतरा ॥ २ ॥ अलंचकार स मुदं । बकुले कुमलाकुले ॥ अशोकोऽनूदशोके च । मल्लि- कामाख्यमालितः ॥ १३ ॥ कुम ।। पांडुरीकृतब्रह्मांमः । कीर्त्या कुमुदगौरया ॥ वनावनिमलंचक्रे । वसंत इव पांडुराट् || ए ॥ व्रजन पुरश्चूततले ( पश्यंत फलकं मुहुः ॥ निर्नि
+
जणा
4N
For Private And Personal use only