________________
St Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagansen Gyanmandie
माझा
शजयनी ॥ काश्चित्कलानी रूपेण । काश्चित्स्वयमुपागतःः ॥ ॥ स एवं शतशो रामा । नो
- ग्यकर्मफलोदयात् ॥ नपयेमे निदानं हि । नान्यथा तपसां नवेत् ॥.७१ ॥ युग्मं ॥ वसुदेव॥६ ॥ कुमारोऽय । रोहिण्याश्च स्वयंवरे ॥ आगात्समुविजय-नृपायामिलदादवे ॥७२॥ चतुरो
हलजन्म-सूचकात्रिशि रोहिणी ॥ स्वप्नानैवतप्रनावात् । काले राममसूत सा ॥३॥ कंसस्यैवोपरोधेन । वसुदेवः कुमारराट् ॥ देवकी देवकनृप-पुत्रीमुदवदन्मुदा ॥ ४ ॥ तद् सवे जीवयशा । कंसपत्री मदाकुला। कंसानुजं मुनि चाति-मुक्तं साह तदागतं ।।५।। एोहि देवरामुष्मि-नुत्सवे त्वं मया सह ।। पित्र खाद रम स्वैरं । वैरं देहे करोषि किं। ॥ ६ ॥ श्लिष्टस्तयेति कंठेऽसौ । इत्यमानो मुनि गौ ॥ देवक्याः सप्तमो गन्नों । हंता त्वपितृकांतयोः ॥ ७ ॥
इति श्रुत्वामुचजीव-यशा गतमदा मुनिं ।। कंसाय तं च वृत्तांत-माचख्यौ रहसि स्थिता ।। ७ ॥ कृतोपायेन कंसेन । प्रीत्यैवानकडुन्निः ।। याचितो देवकीगर्लान् । सप्ताव प्यंगीचकार सः॥ ए || इतश्च देवकीमा-ममेषी हरेः सुरः । पमप्यदात्सुलसायै । दे
C
॥ ६एGH
For Private And Personal use only