________________
Shun Mahavir Jain Aradhana Kendra
www.kobatirthora
Acharya Shin Ka
Gyanmandir
शवंजय
वक्यै तत्सुतानपि ॥ ए॥ कंसोऽपि प्राप्य गस्तिान् । दृषद्यास्फालयद्गृहे ॥ सुलसाया मादा - अवईत । देवक्यास्ते सुताः पुनः ॥ १ ॥ नानाऽनोकयशोऽनंत-सेनादजितसेनकः ॥ निद
तारिदेवयशाः। शत्रसेनश्च ते त्वमी। ए२ ।। अय देवक्यनुस्नाता । सिंहार्काग्निगजध्वजान ॥ विमानपद्मसरसी । निशांते स्वप्नमैक्षत । ए३ ॥ स्वप्नानुन्नावतो गर्ने । सा दधौ शुनदोददा ॥ पुत्र नन्नःसिताष्टम्यो । निशीग्रेऽसूत चासितं ॥ एव || तद्गृह्या देवताःकंसा-युक्तानारदपूरुषान् ॥ स्वशत्या स्वापयामासु-निज्ञधिष्टायिकानिव ॥ ५ ॥ देवक्युक्त्या वसुदेवो । बालमादाय गोकुले । मुमोच नंदनार्यायै । यशोदायै समर्पयत् ॥ ६ ॥ यशोदायाः सुतां लात्वा । जातां तत्काल एव हि ॥ अर्पयामास देवक्यै। वसुदेवोऽतिदर्षवान् || ए॥ अथ प्रबुशः कंसस्य । पुरुषास्तां सुतामपि ॥ आदाय चार्पयन कंसा-याथ दध्याविदं च सः । ॥ ए॥पीमितस्य मुनेरुक्तं । मिथ्यायं यदि सप्तमः॥ गर्नः स्त्रीमात्रमस्यास्तु । न मे मृ.. ॥purn त्युर्भुजानृतः ॥ एए ॥ विमृश्येति स तां विन-नासां कृत्वा समर्पयत् ॥ रक्ष्यमाणश्च देवीलि-वृधे गोकुलेऽर्जकः ॥ ७० ॥ कृष्णांगत्वात्कृष्ण इति । ललन शकुनिपूतने ॥ सोऽव
For Private And Personal use only