________________
Shin Maha
Jain Aradhana Kendre
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
शबंजय
मादा
६०० ॥
धीचकटं निंद-नांदोद्यमलार्जुनौ ॥ १ ॥ तत् श्रुःवा देवको नित्यं । पर्वाण्याधाय कानि- चित् ॥ वृता नारीतिरन्यानि-गोकुले याति हर्षियो॥२॥ वसुदेवः कृष्णरक्षा-कृते राममादिशत् ॥ तौ ौ दशधनुस्तुंगौ । रेमाते तत्र नित्यशः ॥ ३॥
इतश्च श्रीसूर्यपुरे । समुविजयप्रिया ॥ शिवापश्यनिशाशेषे। महास्वप्नांश्चतुर्दश ॥४॥ तदा च कार्तिके कृष्ण-हादश्यां त्वाब्दगे विधौ ।। व्युत्वापराजिताछंखः । शिवाकुकाववातरत् ॥ ५ ॥ श्रावणश्वेतपंचम्यां । निशीग्रे त्वाब्दगे विधौ ॥ सा देवी सुषुवे सूनुं । कृष्णानं शंखलांबनं ॥६॥ पट्पंचाशदिक्कुमार्य-श्चतुष्टिश्च वजिणः ।। चक्रुस्ततो मेरुमूर्ध्नि । जिनजन्मोत्सवं मुदा ॥ ॥कारामोक्षादिसत्कर्म । समुविजयः प्रग।। सोत्सवैचारिष्टनेमिरिति नामात्य निर्ममे ॥ ॥ वईमानोऽयस स्वामी । लाल्यमानोऽप्सरोगणैः॥ सिषेवे सवयोनूतै-स्विदशैः शक्रशासनात् ॥ ए ॥ कांश्चित्पर्वतरूपेण । गजरूपेण काश्चन ॥ स्थि-
तान सुरान् जगत्स्वामी। लीलयाप्युदलालयत् ॥१०॥ रिखंश्चलन हसन्नृत्यन् । गायन। - जल्पन जगभुिः ॥ प्रोत्यै बनूव सर्वेषां । विनैव किन कर्मणा ॥ ११ ॥ पुत्रजन्मोत्सवेऽया
॥६०० ॥
For Private And Personal use only