________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २३३ ॥
www.kobatirth.org
बोधत ॥ तमेव गत्वा लोजांघें । तल्लोजी न चास्म्यहं ॥ ए४ || निशम्येति गिरंदे - वाः । प्रोचुरंतश्चमत्कृताः || चक्राप्रवेशावरतो । रोद्धुं नैवापि शक्यते ॥ एए ॥ नः युद्ध्यमाने युद्ध्यं त्वं । जगन्निति निषिध्यसे ॥ तदुत्तमैरेव यु-र्योधव्यमधमैर्न तु ॥ ७६ ॥ तथेति प्रतिपेदाने । तस्मिन् सर्वे दिवौकसः । नातिदूरे युन्नू मे - स्तस्थुव्यों न्यवलोकिनः || १ |
वे गजारूढः । श्रीबाहुबलिनूपतेः ॥ नदस्तपाणिः प्रोवाच । जटानिति महाध्वनिः ॥ ८ ॥ जो जो निवर्त्ततां सर्वे । राजन्या वांडितावणात् ॥ निवर्त्यतां गजाश्वादि- वाहनानि च सर्वतः || ९ || देवैरन्यर्थितो देवो । युद्धाय सांप्रतं ॥ तत्पश्यंतु दूरस्थाः । कांतिं स्वामिना चिरं || ५०० || मन्यमाना निजान् वाहून् । वृथा वृद्धिमवापितान् ॥ नृपाइया नटाः सर्वे - Sपासरन्नीप्सिताइलात् ॥ १ ॥ व्यावर्त्त्यमाना भरत-सैनिका इत्यचिंतयनू || सरिस्मान्निरीशोऽपि । च्युद्धं कथं श्रयेत् || २ || मृते वाप्यथवा जग्ने । सैन्ये राको र जवेत् ॥ सर्वथा रक्षणीयस्य । पतिनिश्व विभूतिभिः ।। ३ ।। षट्खंकनरतस्वामिसमः कोऽपि न विद्यते ॥ विनैकं बाहुबलिनं । शोचयामो वयं ततः ॥ ४ ॥ गृांत इति सं
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ २३५ ॥